A 1070-15 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/15
Title: Bhāgavatapurāṇa
Dimensions: 38.3 x 14.8 cm x 73 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1883
Remarks:


Reel No. A 1070-15

Inventory No.: 91348

Title Bhāgavatapurāṇa and Bhāgavatbhāvārthadīpikāṭīkā

Author ascribed to Vyāsa (root text); Śrīdhara (commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.3 x 14.8 cm

Folios 73

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhā.pu. and in the middle right-hand margin

Date of Copying SAM (NS) 885

Place of Deposit NAK

Accession No. 6/1883

Manuscript Features

The MS covers the 1st skandha. The root text is in the middle of the folio, with the commentary above and below it.

Available folios  2r–73r, 75v.

There are two exposures of fols. 16v–17r.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||  (fol. 2r6)

tejo vārimṛdāṃ yathāvinimayo yatra trisargo mṛṣā |

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || (fol. 2v6)

«Beginning of the commentary:»

tatra svarūpalakṣaṇaṃ satyam iti || satyatve hetuḥ ||

yatra yasmin trayāṇāṃ māyāguṇānāṃ tamorajaḥsatvānāṃ sarggo bhūtendriya devatārūpaḥ |  amṛṣā satyaḥ | [[ya]]t satyatayā mithyā sarggaḥ satyavat pratīyate taṃ paraṃ satyam ity arthaḥ || (fol. 2r1–2)

«End of the root text:»

nūnaṃ bhagavatā brahman gṛheṣu gṛhamedhinām ||

na lakṣyate hy avasthānam api godohanaṃ kvacit || 39 ||

śrīsūta uvāca ||

evam ābhāṣitaḥ pṛṣṭaḥ sa rājñāślakṣṇayā girā |

pratyabhāṣata dharmmajño bhagavān bādarāyaṇiḥ || [40] ||(fol. 75r5–7)

«End of the commentary:»

āryyaṃ dharmmajam āha tāv iva matau kṛtvā parikṣinnṛpaṃ

brahmāstrād abhirakṣitaṃ kalijayakhyātaṃ ca kṛtvā bhuvi⟨ḥ⟩ |

aṃte yaḥ svaparamajñāno[pa]deśena taṃ<ref name="ftn1">This verse is unmetrical.</ref>

śāpād āvad amuṃ namāmi paramānaṃdākṛtiṃ mādhavaṃ || || (fol. 75v9–10)

«Colophon of the root text:»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ prathamaskaṃdhe śukāgamanaṃ nāma, ekonaviṃśo dhyāyaḥ || 19 || samāpto yaṃ prathamaskandhe(!) || (fol. 75v8–9)

«Colophon of the commentary:»

iti śrībhāgavate bhāvārthadīpikāyāṃ śrīdharasvāmiviracitāyāṃ prathamaskaṃdhe ṭīkāyāṃ ekonaviṃśo[ʼ]dhyāyaḥ || 19 || || iti prathamaskandhe(!) samāptaḥ || (fol. 75v10–11)

Microfilm Details

Reel No. A 1070/15

Date of Filming 11-02-1986

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography


<references/>