A 1074-11 Varāhamihirasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1074/11
Title: Varāhamihirasaṃhitā
Dimensions: 28 x 5 cm x 14 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1647
Remarks:

Reel No. A 1074/11

Inventory No. 105444

Title Ḍhikanikayātrā

Remarks an alternative title is Varāhamihirasaṃhitā

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.5 x 4.5 cm

Binding Hole 1, circular, towards the left-hand side

Folios 14

Lines per Folio 6

Foliation letters in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1647

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryyāya ||

abdhau tamavyāptasamudgatāya
sarvātmane sarvagatāya caiva |
praṇamya devāya manobhavāya
tūlīkṛtaṃ yena jagat samastam || (fol. 1v1)

End

viparītā praveseṣu mṛduraktalagniś ca pavanaḥ
tadvadyanāñ ca sampatte lalāṭaṃ || nurasendraṃ nasubhadam anyatra santi phalam || purā mānaṃ chra chra gṛhnamo pikapiṃgalāsi vāmbho mākāhila mṛkarikāraṇāyus sthāne vāmataḥ sambhoḥ || (exp. 19t3–4)

Colophon

āryavarāhamahirasya kṛtau saṃhitāyām || ḍhikanikanāmayātrāyāṃ samāptaḥ || ❁ || ❁ || 7 samvat āla 2 kārttika śuklāta || ❁ ||

udakānalacaurebhyo mūṣikānāntathaiva ca |
rakṣitavyaṃ prayatnena mama keṣūnalambitaḥ ||

kṣāntim arhasi vidvadbhiḥ || (exp. 19t4–6)

Microfilm Details

Reel No. A 1074/11

Date of Filming 19-02-1986

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 28-01-2011