A 1076-6 Vṛndāvanakāvyaṭīkā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1076/6
Title: Kāvyaṭīkā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1076-6

Inventory No. 24102

Title Vṛndāvanakāvyaṭīkā

Remarks It is an unknown commentary on the Vṛndāvanakāvya.

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged by breaking and rubbing

Size 34 x 4 cm

Binding Hole one in centre

Folios 10

Lines per Folio 6-7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-865

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

varadāyeti || haraye nama iti sambandhaḥ atra ca kriyāntarābhāvād asti kriyā ʼdhyāharttavyā, tathā coktaṃ, yatrānyat kriyāpadaṃ na śrūyate tatrāstir bhavantīparaḥ prayoktavya iti, prathamapuruṣe prayujyamāne (pakṣā)///

eva | yady api hariśabdo yaṃ siṃhādau varttamānas tathāpi prakaraṇa⟪ā⟫vaśād viṣṇāv eva varttate, varam ī〇psitam arthaṃ dadātīti varadaḥ etc. (fol. 1v1–2)

Extract

gla(pita)ciraproṣitā balākā yeṣu, ciraṃ proṣitāḥ pravāsinaḥ ciraproṣitā〇ḥ dvitīyeti yogavibhāgāt samāsaḥ, teṣām abalāś ciraproṣitābalāḥ tāsāṃ kāyaḥ śarīraṃ glapito glāni[ṃ] nītaḥ kṛta ity arthaḥ, yais tathoktāḥ || (5v5–6)

End

ity āhetyādi || so yaṃ tam āheti pūrvvatraiva yojitaṃ, kutra ity āha, paśumatāṃ, gopānāṃ, āyatane gehe kiṃbhūtaḥ sa halī āyatanetraḥ〇 āyata..............(taḥ,) kaṃsāsurāt atrastaṃ tyaktatrapaṃ kiṃbhūtaḥ sa halī halaṃ lāṅgalam asyāstīti haliḥ | kiṃ kurvvan lājānāṃ cchāyāṃ śobhāṃ daśanair dantaiḥ saha prakiran udgiran kayā hetubhūtayā (ha)sitānāṃ vimalatayā nirmmalatayā〇 kimviśiṣṭ(ānāṃ) hasitānā(ṃ) līlājānāṃ krīḍājānāṃ || ..ḥ  || (fol. 10v2–4)

Colophon

(vṛndā)vanakāvyaṭīkā samāptā (||) śrīḥ || (fol. 10v4)

Microfilm Details

Reel No. A 1076/6

Date of Filming 21-02-86

Exposures 14

Used Copy Berlin

Type of Film negative

Remarks =A 25/6

Catalogued by DA

Date 2002

Bibliography

  • Vṛndāvanayamakam with a Sanskrit commentary by the editor in Kāvyasaṃgraha, Vol.3, ed. Jīvānanda Vidyāsāgara. Calcutta, 1888. Reprint: Delhi: Sharada Publishing House, 1993.