A 1076-7 Nalacaritaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1076/7
Title: [Nalacaritra]
Dimensions: 30.1 x 4.6 cm x 230 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/372
Remarks:

Reel No. A 1076/7

Title Nalacaritaṭīkā

Remarks alternative title: Naiṣadhīyacaritaṭīkā.

Author Pṛthvīdhara

Subject Kāvya

Language Sanskrit

Text Features The text is the oldest commentary on the Naiṣadīyacarita, being written in ŚS 1164 (1242 A.D.) when King Rāmasiṃha was reigning in Mithilā. The text is ascribed to Harīśvara, a minister of Rāmasiṃha in many of the sub-colophons but the author cleverly gives his name in the colophon of the eleventh chapter and also hints this in the epilogue verses.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 34.5 x 4.9 cm

Binding Hole 1, in the centre

Folios 74

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 3-372

Manuscript Features

The manuscript is complete but the text starts in the eighth sarga of the kāvya.

Excerpts

Beginning

❖ namo nārāyaṇāya || tāsāṃ madhya ity anena nṛpe cānyaparaṃ bhīmasuteti pṛthaṅ nirdeśaḥ | akasmāt sundaranaradarśanād adbhutaṃ || || (fol. 1v)

End

yoginīrudrakalite śāke māghe samāpitā
harīśvarasamākhyātair vyākhyeyaṃ kṛtināṃ mude ||
devīpraśādaleśena prāptā mantraḥ samāpanaṃ |
ṭīkeyaṃ sajjanan tasyāḥ praṣādād bhuvanāṃbarāḥ ||
śuke pi hanta hatatakāḥ kṛtaghā tad asyāḥ
saṃkhyāvato mama pariśrama stayanti |
(śuṣke) samedam iti vāsanayā mahārthās
teṣāṃ pated kiḥmatino (!) yamacaṇḍadaṇḍaḥ ||

śubham astu || (fol. 230v)

Sub-Colophons

iti mantriśrīharīśvarakṛtāyāṃ nalacaritaṭippaṇikāyām aṣṭamaḥ sarggaḥ || (fol. 9v)

iti mantriśrīharīśvarakṛtāyāṃ nalacaritaṭippaṇikāyāṃ navamaḥ sarggaḥ || (fol. 24v)

iti mithilādhipatiśrīmadrāmasiṃhadevamahāmantriśrīharīśvarakṛtāyāṃ nalacaritaṭippaṇikāyāṃ navamaḥ sarggaḥ || (fols. 40v-41r)

ity upādhyāyaśrīpṛthvīdharakṛtāyāṃ nalacaritaṭippaṇikāyāṃ ekādaśaḥ sarggaḥ || (fol. 55v)

iti mithilādhipatimahārājādhirājamantriśrīharīśvarakṛtāyāṃ nalacaritaṭippaṇikāyāṃ dvādaśaḥ sarggaḥ || (fol. 69r)

iti mithilādhipatimahārājādhirājaśrīharīśvaraviracitāyāṃ nalacaritaṭippaṭikāyāṃ trayodaśaḥ sarggaḥ samāptaḥ || (fol. 80v)

iti mithilādhipatimahārājādhirājaśrīharīśvarakṛtāyāṃ nalacaritaṭippaṇikāyāṃ caturddaśaḥ sarggaḥ || (fol. 93r–v)

iti mithilādhipatimahārājaśrīmadrāmasiṃhade⟪va⟫mantrīśrīharīśvarakṛtāyāṃ nalaca⟨⟨rita⟩⟩ṭippaṇikāyāṃ pañcadaśaḥ sarggaḥ || (fol. 105rv)

caturddaśavidyāpāragaiḥ kaśmīradeśajaiḥ pūjite kāvye nalacaritaṭippaṇikāyāṃ saptadaśaḥ sarggaḥ || (fol. 119v)

iti mahallakaśrīharīśvarakṛtāyāṃ nalacaritaṭippaṇikāyāṃ saptadaśaḥ sarggaḥ || (fol. 136v)

iti mantriśrīharīśvarakṛtau nalacaritaṭīkāyāṃ aṣṭādaśaḥ sarggaḥ || (fol. 152v)

iti mantriśrīharīśvarakṛtau nalacaritaṭīkāyāṃ ekonaviṃśatiḥ sarggaḥ || (fol. 166r)

viṃśaḥ sarggaḥ || (fol. 181v)

mantriśrīharīśvarakṛtau nalacaritaṭīkāyām ekaviṃśaḥ sarggaḥ || (fol. 208r)

vikramādityacarite gadyapadyamayagranthaviśeṣakartuḥ|| || mantriśrīharīśvarakṛtau nalacaritaṭippaṇikāyām dvāviṃśaḥ sarggaḥ || ||

ślokadvayaṃ tāvan navarthakaparaṃ tad vyākhyāyate || (fol. 229v)

Microfilm Details

Reel No. A 1076/7

Date of Filming 21-02-1986

Exposures 233

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002