A 108-10 Kṣaṇabhaṅgasiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 108/10
Title: Kṣaṇabhaṅgasiddhi
Dimensions: 33.5 x 10 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/717
Remarks:


Reel No. A 108-10

Inventory No.: 35828

Reel No.: A 108/10

Title Kṣaṇabhaṅgasiddhi

Author Ratnakīrti

Subject Bauddha Darśana

Language Sanskrit

Reference BSP 7.1, p. 122, no. 188 (3/717)

Manuscript Details

Script Newari

Material

State complete

Size 33.5 x 10.0 cm

Folios 40

Lines per Folio 6

Foliation figures in the middle of the right-hand margin under the word guru on the verso; the abbreviation kṣa. si. is written on the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 3/717

Manuscript Features

There are two exposures of fols. 1v–2r, 3v–4r and 35v–36r.

Excerpts

Beginning

❖ oṃ namaḥ sama[nta]bhadrāya⟨ḥ⟩ || ||

ākṣiptavyatirekāyā vyāptir anvayarūpiṇī |

sādharmyavati dṛṣṭānte satvahetor ihocyate ||

yat sat tat kṣaṇikaṃ yathā ghaṭaḥ santaś cāmī vivādāspadībhūtāḥ padārthā iti || || hetoḥ parīkṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇam antareṇa na śakyate pratipādayitum || hetvābhāsāś ca asiddhaviruddhānaikāntikabhedena trividhāḥ || tatra na tāvad ayam asiddho hetuḥ || yadi nāma darśane darśane nānāprakāraṃ satvakṣaṇam uktam āste, arthakriyākāritvaṃ santāsamavāyaḥ svarūpasatvaṃ, utpādavyaya ghrovyayogitvaṃ, pramāṇaviṣayatvaṃ, sad upalambhapramāṇagocaratvaṃ, vyapadeśaviṣayatvam ity ādi tathāpi kim anena, aprastutena idānīm eva niṣṭaṅkitena || yad eva hi pramāṇato nirūpyamāṇaṃ padārthānāṃ satvam upapannaṃ bhaviṣyati tad eva vayam api svīkariṣyāmaḥ || (fols. 1v1–2r1)

End

atra siddhāntam akṣayaḥ || || dharmmasya kasyacivada(!)stuni mānasiddhā bādhāvidhivyavakṛtiḥ kim ihāsti no vā || kāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratibodhasiddhir iti || || tad evṃ nityaṃ na kramikāryyakāritvākramikāryakāritvayogiparamārthaḥ | tataś ca sattāyuktam api naiva, paramārthataḥ || tataś ca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvād akṣaṇikād vinivartamānam idaṃ satvaṃ kṣaṇikatva eva viśrāmya tena vyāptaṃ sidhyatīti satvāt kṣaṇabhaṅgasiddhir avirodhinī ||

prakṛteḥ sarvadharmāṇāṃ yadbodhān muktir iṣyate |

sa eva tīrthyanirmārthī kṣaṇabhaṅgaḥ prasādhitaḥ ||

vipakṣe vā dhanād hetoḥ sādhyātmatvaṃ prasiddhyati |

tatsiddhau dvividhā vyāpti siddhir atrābhidhīyate || (fol. 40r4–v3)

Sub-colophon

iti sādharmyadṛṣṭānte ʼnvayarūpavyāptyā kṣaṇabhaṅgasiddhiḥ samāptā || || kṛtir iyaṃ mahāpaṇḍitaratnakīrttipādānām iti || ❁ || (fol. 24r6–v1)

Colophon

iti vaidharmmyadṛṣṭānte vyatirekarūpavyāptyā kṣaṇabhaṅgasiddhiḥ samāptāḥ || ❖ ||

kṛtir iyaṃ mahāpaṇḍitaratnakīrtipādānām || ❁ || ❖ || (fol. 40v4–5)

Microfilm Details

Reel No. A 108/10

Date of Filming not indicated

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 22-01-2009

Bibliography