A 109-12 Apohasiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/12
Title: Apohasiddhi
Dimensions: 34.5 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/717
Remarks:


Reel No. A 109-12 Inventory No. 3890

Title Apohasiddhi

Author Ratnakīrti

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.5 x 10.0 cm

Folios 12

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. si. and in the lower right-hand margin under the word guru

Scribe Trailokya Datta

Place of Deposit NAK

Accession No. 3/717

Manuscript Features

Available folios are 2–13.

Excerpts

Beginning

vaṇo bhavatu kintu gaur iti pratītiḥ || tadā ca sato pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalatāt kathaṃ tatpratītivyavasthā | athevaṃ matiḥ || yadvidhirūpaṃ sphuritaṃ tasya parāpoho ʼpy astīti tatpratītir ucyate | tathāpi sambandhamātram apohasya vidhir eva sākṣān †nirbhāsī† || api caivam adhyakṣasyāpy apohaviṣayanirvāyam | (fol. 2v1–3)

End

tad evaṃ vācyāṃtarasyābhāvāt | viṣayavatvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānam vācakatvam adhyavasitavāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ || ||

śabdais tāvad⟨t⟩ mukhyam ākhyāyate ʼrthe

tatrāpohas tadguṇatvena gamyaḥ ||

arthaś caiko ʼdhyāsato bhāṣato(!) naiva kaści(d |⟨nyaḥ⟩)<ref name="ftn1">Pāda c is unmetrical.</ref>

sthāpyo vācyas tatvato naiva kaścit || || (fol. 13r2–5)

Colophon

apohasiddhiḥ samāptā || ||

kṛtir iyam mahāpaṇḍitaratnakīrttipādānām || ||

bhavatv apohe kṛtinām prapañco

†vantusvarūpās† sphuraṇantu marmma ||

tatrādṛḍhe sarvamayatnaśīrṇṇaḥ

dṛḍhaṃ tu sāṣthyan nanu tāvataiva || <ref name="ftn2">This verse contains many erros.</ref>

sampūrṇṇarātripraharadvayena,

kīrttenapoho likhitaḥ sukhena ||

trailokyadattena paratmaheto ||

yatnād ato ʼyaṃ paricakṣaṇīyaḥ || ||

śubhaṃ || ❁ || (fol. 13r5–13v2)

Microfilm Details

Reel No. A 109/12

Date of Filming none

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-11-2008

Bibliography


<references/>