A 109-3 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/3
Title: Kāraṇḍavyūha
Dimensions: 27 x 8 cm x 119 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/341
Remarks:


Reel No. A 109-3 Inventory No. 30174

Title Kāraṇḍavyūha

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 8.0 cm

Folios 23

Lines per Folio 5

Foliation figures in the middle right-hand margin and abbreviation kālaṃ is in the upper left-hand margin and followed abbreviation vūha is in the lower right-hand margin of the verso

King Gīrvāṇayuddhavikrama

Place of Deposit NAK

Accession No. 4/341

Manuscript Features

Excerpts

Beginning

❖ namaḥ ratnatrayāya⟨ḥ⟩ ||

nama[ḥ] śrī3vaj[r]asatvāya⟨ḥ⟩ || ||

namo bhagavatya(!) sarvabuddhabodhisatvebhyo namaḥ || ||

namo bhagavatya(!) āryāvalokiteśvarāya⟨ḥ⟩ || || ||

evaṃ mayā śruta[m] ekasmin samaye bhagavān śrāvastyā[m] viharati sma⟨ḥ⟩ jetavane anā⟨r⟩thapiṇḍada⟨n⟩syārāme mahatā bhikṣusaṃghena sārddham ardhatrayodaśa[bhi]r bhikṣuśataiḥ sambahulaiś ca, bodhisatvai mahāsatvaiḥ tadyathā⟨ḥ⟩ | (fol. 1v1–5)

End

te ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyā[ḥ] manuṣyo prakāntāḥ || || idam avocad bhagavān nottamanāsā ca sarvvāvatī parṣat sadevamānuṣyāsuragaruḍakinnaramahoragaś ca loko bhagavanto bhāvitam asya nandanniti || ○ || (fol. 116r4–5,116v1)

Colophon

āryyākāraṇḍavyūhamahāyānasūtraratnarājaṃ samāptaṃḥ(!) || ○ ||

ye dharmā hetuprabhavā

hetus teṣāṃ [tathāgato hyavadat]

teṣām ca] yo nirodha

evaṃ vādī mahāśramaṇaṃ(!) || ❁ ||

... paramopāsakaḥ yad †abhyunya†bhavaṭācāryapādhyāya mātāpitṛ... || kāntipuri mahānagare ravibhava(!) || śrīśrīgīrvvāṇavikramaju(ddha)prabhu thāku sāmanta...sauṇī(!) kuṇḍalaṃ || (fol. 116v1–4, 117r1–2)

Microfilm Details

Reel No. A 109/03

Date of Filming not indicated

Exposures 125

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-11-2008

Bibliography