A 1092-16 (Muktivicāra)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1092/16
Title: [Muktivicāra]
Dimensions: 25 x 6.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1830
Remarks:


Reel No. A 1092/16

Inventory No. 98330

Title Muktivicāralakṣaṇa

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State General

Size 25 x 7 cm

Binding Hole

Folios 1

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 6/1830

Manuscript Features

Excerpts

Main text

śrīgaṇeśāya namaḥ || namaḥ kālikāyaiḥ ||    ||

sālokyamathasārupyaṃ sārṣṭIḥ sāmīpyamevatra ||
sāyujya ceti munayo muktiṃ paṃca vidho viduḥ || 1 ||

tatra bhagavatā samayekasminaloke vaikuṇṭhākhye avasthānaṃ sālokyam sāruppaṃca bhagavatā saha samāna rupatā udīvatsāṃke vanamālā lakṣmī sarasvatīyukta caturbhuja śarīrā vacchinnamiti yāvat | sālokyepi caturbhujāvachinnatva mastyevaḥ vaikuṇṭhavāsināṃ sarveṣāṃ caturbhujatvāt parantu śrīvatsādi rupāṃśeṣa viśeṣaṇa viśiṣṭatvam na tatreti tatprekṣayā tasyādhikyaṃ sārṣṭIḥ bhagavadaiśvarya samānaiśvaryaṃ kartumakartumanyathā kartuṃ samarthatvāt sāmīpyaṃca tathā bhūta viśeṣaṇaiśvaryādiyuktatvesati bhagavatoti samīpe niyata mavasthānam sājujyaṃ ca nirvāṇaṃ tacca nyāya vaiśeṣika mata ātyeṃtikī duḥkha nivṛttiḥ | sālokyādi daśāyāṃ duḥkha nivṛtti satvepi nāsāvātyāntikī tasya kṣayitayā radanantara mantataścaram duḥkhasyairvātyādāt iti na taddaśāyāmati prati prasaṃgaḥ ||
(fol. 1v1–7)

Microfilm Details

Reel No. A 1092/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 30-09-2004