A 1093-11 Siddhāntacandrodaya on Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1093/11
Title: Tarkasaṅgraha
Dimensions: 33 x 11.7 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/1806
Remarks:

Reel No. A 1093/11

Inventory No. 104061

Title Siddhāntacandrodaya

Remarks a commentary on Tarkasaṅgraha of Annaṃbhaṭṭa

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 1v and damaged

Size 30.0 x 11.0 cm

Binding Hole

Folios 15

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title caṃ.pa. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 6/1806

Manuscript Features

Available folios are 2r–16v

Excerpts

Beginning

hṛdi viśveśam iti tarkyaṃte pramitiviṣayīkriyaṃte iti tarkā dravyādipadārthāḥ teṣāṃ samgrahaḥ saṃkṣepeṇoddeśyalakṣaṇaparikṣā(!) yasmin kri(2)yate ity arthaḥ nāmamātreṇa vastusaṃkīrtanam uddeśaḥ yathā dravyaṃ guṇas tathā karmaḥ iti asādhāraṇadharmo lakṣaṇaṃ yathā gaṃdhavatvaṃ pṛthivyāḥ (3) lakṣitasya lakṣaṇaṃ saṃbhavati na veti vicāraḥ parīkṣā (fol. 2r1–3)

End

yathā kāśyāṃ rāmeśvarakṣetraṃ evaṃ khaṃṇḍāṃtare pi tad uktam sarveṣām eva varṇāṇāṃ (!) merur uttara(7)taḥ sthita iti evaṃ mahādiśīmam evopādhibhedam ādāya tādṛśavyavahāro bodhyaḥ idaṃ tu bodhyaṃ janyamātraṃ kā(8)lopādhiḥ mūrttamātraṃ digupādir (!) iti iti diggraṃthaḥ ātmānaṃ nirūpayati jñā(9)nādhikaraṇam iti samavāyena jñānādhikaraṇatvaṃ tena kāle nātivyāptiḥ ātmānaṃ vibhajate sa iti paramātmeti paramatvam utkṛṣṭaṃ tac ca prakṛte sṛ-(fol. 16v6–9)

Colophon

-

Microfilm Details

Reel No. A 1093/11

Date of Filming 03-04-1986

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r,

Catalogued by MS/SG

Date 28-06-2006