A 1093-2(13) Siddhāntabinduvivaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1093/2
Title: Siddhāntabinduvivaraṇa
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 6/1946
Remarks: subject uncertain;


Reel No. A 1093-2 MTM Inventory No. 94611

Title Siddhāntavinduvivaraṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.0 cm

Folios 1

Lines per Folio 16

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1946m

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya || ||

na bhūmir na toyaṃ na tejo na vāyur

na khaṃ nendriyaṃ vā na teṣāṃ sa(9)mūhaḥ ||

anekāntikatvāt suṣuptaikasiddhas

tad eko vaśiṣṭhaḥ (!) śivaḥ kevalo haṃ || 1 ||

na va(10)rṇā na varṇāśramācāradharmā

na me dhāraṇādhyānayogādayo pi ||

anātmāśrayā haṃ (11) mamādhyāsahānāt

tad ekovaśiṣṭhaḥ (!) śivaḥ kevalo haṃ || 2 || (exp. 8–11)

End

api vyāpakatvād dhi tattvaprayogāt

svataḥsi(9)ddhabhāvāt anāśrayatvāt ||

jagattucham (!) etat samastaṃ tad anyat

tadeko vaśiṣṭhaḥ(!) (10)śivaḥ kevalo haṃ || 9 ||

na caikaṃ tad anyad dvitīyaṃ kutaḥ syān

na vā kevalatvaṃ na cāke(11)valatvaṃ ||

na śūnyaṃ na cāśūnyam advaitakatvād

kathaṃ vedāntavākyasiddhaṃ bravīmi (!) || 10(12) || (exp. 56b8–12)

Colophon

iti śrīsiddhāntavinduvivaraṇaṃ samāptaṃ || || śubhaṃ bhūyāt || (exp. 56b12)

Microfilm Details

Reel No. A 1093/2m

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 56

Catalogued by MS/SG

Date 26-06-2006

Bibliography