A 1093-2(16) Pārāyaṇanirūpaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1093/2
Title: Pārāyaṇanirūpaṇa
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/1946
Remarks: subject uncertain;

Reel No. A 1093-2

MTM Inventory No. 94614

Title Pārāyaṇavidhi

Remarks assigned to the Saubhāgyatantra

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.0 cm

Binding Hole

Folios 13

Lines per Folio 15–17

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1946p

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

akhaṇḍaikarasānandaniṣpandāmṛtavigrahaḥ (!) ||
cinmātrarūpiṇīvidyāṃ va(2)nde svānandasundarīm || 1 ||

atha vakṣye vistareṇa pārāyaṇavidhiṃ parām (!) ||
yasya vijñānamātreṇa sākṣā(3)t parasamo bhavet || 2 ||

kālasvarūpam ajñātvā siddhaye yo japen manūn ||
koṭikoṭijapenāpi siddhis ta(4)sya na jāyate || 3 || (fol. 61r1–4)

End

evam āmnāya(7)saṃjñan tu pārāyaṇam udīritam ||
ṣaḍtriṃśatim (!) apūrvvāt tu śivasāyujyadaṃ mahat || 11 ||

pūrṇābhiṣekaśu(8)ddhātmā gurubhakto dṛḍhavrataḥ ||
sa evam ācared bhaktyā nādhikārī paro bhavet || 12 ||

evaṃ yaḥ kurute (9) bhaktyā parāyaṇakramāj japaḥ ||
mānuṣe vattamāno pi sa sākṣāt parama śivaḥ || 13 || (!) (fol. 73r6–9)

Colophon

iti śrīmat (10) saubhāgyatantre pārāyaṇavidhāv āmnāyapārāyaṇanirūpaṇaṃ nāmaikādaśapaṭalaḥ samāptaś cāyaṃ (11) pārāyaṇakramaḥ ṣaṭtriṃśadbhedākhyāḥ (!) ||    || (fol. 73r9–11)

Microfilm Details

Reel No. A 1093/2p

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text is on the exposures 67b–97b

Catalogued by MS/SG

Date 27-06-2006