A 1093-2(4) Haritattvamuktāvalī on Haristuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1093/2
Title: Haristuti
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1946
Remarks:

Reel No. A 1093-2

MTM Inventory No. 94603

Title Haritattvamuktāvalī

Remarks a commentary on Śaṃkarācārya’s Haristuti by Svayamprakāśa Yati

Author Svayamprakāśa Yati

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 15.2 cm

Binding Hole

Folios 3

Lines per Folio 14

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1946d

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nityaṃ nijānaṃdasad advitīyaṃ
śuddhaṃ vibhuṃ satyam iti svataṃtram ||
(2) sūkṣmaṃ nirastā khila dṛśyam īśaṃ 5
pratyaṃcam ātmānam ahaṃ bhajāmi || 1 ||

stoṣye bhaktā viṣṇuṃ manā(3)diṃ (!) jagad ādiṃ
yasmin netat saṃsṛticakraṃ bhramatītthaṃ ||
yasmin dṛṣte naśyati tat saṃsṛticakraṃ
(4) ⟨r⟩taṃ saṃsāradhvāṃtavināśaṃ harim īḍe || 2 || (fol. 32v1–4)

End

itthaṃ stotraṃ bhaktajanedyaṃ bhavabhīti dhvāṃtārkābhaṃ bhagavatpādīyam i(11)daṃ yaḥ || viṣṇor lokaṃ paṭhati śṛṇoti vrajati jño jñānaṃ jñeyaṃ svātmani cāpnoti manuṣyaḥ || 45 ||    || (fol. 34v10–11)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryakaivalyānaṃdayogīṃdrapādaka(13)malabhraṃgāyamānasvayaṃprakāśākhyayativiracitāyāṃ śaṃkarabhagavatpādakṛtaṃ haristu(14)tivyākhyānaṃ haritatvamuktāvalī sampūrṇam (!) || ❁ || śubham ||    || ❁ ||    || (fol. 34v12–14)

Microfilm Details

Reel No. A 1093/2d

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the expos. 37–40

Catalogued by MS/SG

Date 23-06-2006