A 1093-8 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1093/8
Title: Bhagavadgītā
Dimensions: 26.8 x 12.7 cm x 112 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1915
Remarks:


Reel No. A 1093-8 Inventory No. 91252

Title Śrīmadbhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State completed

Size 26.5 x 12.7cm

Folios 112

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the marginal title bha. and in the lower right-hand margin under the word rāmaḥ .

Place of Deposit NAK

Accession No. 6/1915

Manuscript Features

On the exposure two is written iti (!) śrīmadbhagavadgītā prārambha (!)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ asya śrī(2)bhagavadgītāmālāmaṃtrasya bhagavān veda(3)vyāsaṛṣir anuṣṭup chandaḥ || śrīkṛṣṇaḥ (4) paramātmādevatā ||

aśocpānanvaśo(5)cas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījaṃ(1)

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvāṃ sarvapā(2)pebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ || (fol. 1v1–2r2)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhu(4)taṃ hare (!) ||

vismayo me mahā[[n]] rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yoge(5)śvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayobhūtir dhruvānīti(1)r matir mmama || 78 || (fol. 111v3–112r1)

Colophon

iti śrībhagavadgītā(2)sūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrī(3)kṛṣṇārjunasaṃvāde mokṣasaṃnyāsaṃyogo(4)nāmāṣṭādaśo ʼdhyāyaḥ || 18 || samāptam || (fol. 112r1–4)

Microfilm Details

Reel No. A 1093/8

Date of Filming 03-04-1986

Exposures 116

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 64v–65r,

Catalogued by MS/SG

Date 28-06-2006

Bibliography