A 11-3 Śivadharmottara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 11/3
Title: Śivadharmottara
Dimensions: 57 x 5.5 cm x 253 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āgama
Date: NS 516
Acc No.: NAK 5/738
Remarks:


Reel No. A 11-3

Inventory No. 65925

Title Śivadharmaśāstra

Remarks

Author

Subject Śaivatantra / Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 57 x 5.5 cm

Binding Hole 2

Folios 253

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso; Foliation in letters continues through the entire text while that in figures is changed in every chapter.

Scribe

Date of Copying NS 516

Place of Deposit NAK

Accession No. 5-738

Edited MS no

Manuscript Features

This MS lacks the Dharmaputrikā, the eighth member of the Śivadharmamahāśāstra.

Excerpts

Beginning

///maḥ śivāya ||

namas tuṅgaśiraścumbicandracāmaracārave |
trailokyanagarāra〇mbhamūlastaṃbhāya śambhave ||
sarvvākāram aśeṣasya jagataḥ sarvvadā śivaṃ |
gobrāhmaṇanṛpāṇāñ ca śi〇vaṃ bhavatu sarvvadā ||
śivam ādau śivaṃ madhye śivam ante ca sarvvadā |
sarvveṣāṃ śivabhaktāṇāṃ manujānāñ ca saḥ śivaṃ ||
merupṛṣṭhe sukhāsῑnaṃm(!) ṛṣisaṃghaiḥ samāvṛtaṃ |
lokānugrahakarttāraṃ sarvvajñan nandi〇keśvaraṃ ||
teṣāṃ madhye samutthāya muni(!) brahmasutottamaḥ |
sanatkumāraḥ sutapāḥ pṛcchati sma yathāvidhi〇 ||

sanatkumāra uvāca ||

bhagavan sarvvadharmmajña śivadharmmaparāyaṇa |
śrotukāmā(!) paraṃ dharmam ime sarve samāgatāḥ || (fol. 1v1–3)

Sub-colophons

iti śivadharme naṃdikeśvaraprokte prathamo dhyāyaḥ || (fol. 2v3)
iti śivadharme/// dvitῑyaḥ|| (fol. 3r2–3)
iti śivadharmaśāstre nandikeśvaraproktāyāṃ saṃhitāyāṃ 〇 liṅgotpatti(!) nāma tṛtῑyo dhyāyaḥ samāptaḥ || (fol. 5v3)
iti śivadharmaśāstre nandikeśvaraproktāyāṃ saṃhitāyām epatanādhyāyaś caturthaḥ|| (fol. 7r6–v1)
iti śivadharme śivārccanavidhiḥ pañcamo dhyāyaḥ ||    || (fol. 13v6)
iti śivadharmaśāstre nandikeśvaraproktāyāṃ saṃhitāyāṃ śāntyadhyāyaḥ ṣaṣṭhaḥ || (fol. 21r6)
iti śivadharmaśāstre nandikeśvaraproktāyāṃ saṃhitā〇yā(!) dānadharmo nāma saptamo dhyāyaḥ || (fol. 24v2)
iti śivadharme śivadānaphalādhyāyo ’ṣṭamaḥ || (fol. 28v3)
iti śivadharmaśāstre śivaliṅgamahāvratan nāma navamo dhyāyaḥ || (fol. 28v4)
iti śivadharmaśāstre〇 nandikeśvaraprokte upavāsagopradānavidhir nāmādhyāyo daśamaḥ || (fol. 35r6)
iti śivadharmaśāstre śivāśramdhyāyaḥ ekādaśamaḥ || (fol. 39r2–3)
iti śivadharmaśāstre nandikeśvara〇prokte śivabhaktādyaśākhopaśākhādhyāyo dvādaśamaḥ samāpteti || (fol. 43r5)
iti śivadharmottare ṣaḍaṅgavidhir nāmā prathamo dhyāyaḥ samāptaḥ || (fol. 47v4)
iti śivadharmottare vidyādānādhyāyo dvitῑyaḥ || (fol. 54r1)
iti śivadha〇rmottare tṛtῑyo dhyāyaḥ || (fol. 57r1)
iti śivadharmottare satpātrapradānādhyāyaś caturthaḥ || (fol. 60r3)
iti śivadharmottare śivapuradharmagatiṃ nāma pañcamo dhyāyaḥ || (fol. 61v3)
iti śivadharmo〇ttare pāpabhedādhyāyaḥ ṣaṣṭhaḥ || (fol. 64v1)
iti śivadha〇rmottare pāpagativiśeṣādhyāyaḥ saptamaḥ || (fol. 71r5)
iti śivadharmottare saṃsārādhyāyo ’ṣṭamaḥ || (fol. 77v1)
iti śivadha〇rmottare svargganārakacihnādhyāyo navamaḥ || (fol. 79r1)
iti śivadharmottare jñānayogādhyāyo daśamaḥ || (fol. 84v5)
iti śivadharmottare prāyaścittādhyāya ekādaśaḥ|| (fol. 87r5)
iti śivadharmottare dvādaśamo dhyāyaḥ samāpteti(!) ||    || (fol. 95r3)
iti śivadharmasaṅgrahe garbhotpatti nāmādhyāyaḥ prathamaḥ || (fol. 97v5)
iti śivadharmasaṅgrahe dvitīyo dhyāyaḥ || (fol. 103v1)
iti śivadharmasaṅgrahe tṛyo(!) dhyāyaḥ || (fol. 106r1–2)
iti śivadharmasaṅgrahe caturtho dhyāyaḥ || (fol. 109v3–4)
iti śivadharmasaṅgrahe pañcamo ’dhyāyaḥ || (fol. 113v6)
iti śivadharmasaṅgrahe ṣaṣṭho dhyāyaḥ || (fol. 119r6)
iti śivadharmasaṅgrahe saptamo dhyāyaḥ || (fol. 122v4)
iti śivadharmasaṅgrahe aṣṭamo ’dhyāyaḥ || (fol. 126v5)
iti śivadharmasaṅgrahe navamo ’dhyāyaḥ || (fol. 128r1)
iti śivadharmasaṅgrahe daśamo ’dhyāyaḥ || (fol. 131r1)
iti śivadharmasaṅgrahe ekādaśamo dhyāyaḥ || (fol. 135r5)
iti śivadharmasaṅgrahe dvādaśamo dhyāyaḥ samāpteti(!) || (fol. 139v3)
umāmaheśvarasamvāde caturvarṇṇavibhāgo nāma prathamo dhyāya(!) samāptaḥ|| (fol. 143r5)
iti umāmaheśvarasamvāde dvitῑyo dhyāyaḥ || (fol. 145v6)
iti umāmaheśvarasamvāde tṛtῑyo dhyāyaḥ || (fol. 147r6)
iti umāmaheśvarasamvāde dhyānavidhiś caturtho dhyāyaḥ || (fol. 148v4)
iti umāmaheśvarasamvāde tīrtho ’dhyāyaḥ pañcamaḥ || (fol. 149r6)
umāmaheśvarasamvāde gṛhāsamā(!)dhyāyaḥ ṣaṣṭhaḥ || (fol. 152v4)
umāmaheśvarasamvāde saptamo dhyāyaḥ || (fol. 151r2–3)
iti umāmaheśvarasamvāde kaliyugavarṇano nāma aṣṭamo ’dhyāyaḥ || (fol. 152v4)
iti umāmaheśvarasamvāde navamo dhyāyaḥ || (fol. 153v6)
iti umāmaheśvarasamvāde yugāntalakṣaṇo nāma daśamo dhyāyaḥ || (fol. 155v4)
umāmaheśvarasamvāde ekādaśamo dhyāyaḥ || (fol. 156v4)
umāmaheśvarasamvāde dvā〇daśamo dhyāyaḥ || (fol. 158r2)
umāmaheśvarasamvāde trayodaśamo dhyāyaḥ || (fol. 158v6)
iti umāmaheśvarasamvāde caturdasamo dhyāyaḥ || (fol. 161r1)
umāmaheśva〇rasamvāde pañcadasamo dhyāyaḥ || (fol. 163v4)
umāmaheśvarasamvāde ṣaṣṭhadasamo dhyāyaḥ || (fol. 164v4)
umāmaheśvarasamvāde saptadasamo dhyāyaḥ || (fol. 166r3)
umāmaheśvarasamvāde bhāratakīrttan(!) nāmāṣṭādaśamo dhyāyaḥ|| (fol. 167r4)
iti umāmaheśvarasamvāde ekonavi〇ṃśatimo dhyāyaḥ|| (fol. 168r4)
umāmaheśvarasamvāde viṃśatimo dhyāyaḥ || (fol. 168v5)
umāmaheśvarasamvāde ekaviṃśatimo dhyāyaḥ || (fol. 171r1)
iti śivopaṇiṣadi muktinirdeśādhyāyaḥ prathamaḥ || (fol. 173v1)
iti śivopaṇiṣadi dvitῑyo dhyāyaḥ || (fol. 174r5)
iti śivopaṇiṣadi śivagṛhādhyāyas tṛ〇tῑyaḥ || (fol. 174v4)
iti śivo〇paṇiṣadi śāntigāgnikārya(!) caturtho dhyāyaḥ || (fol. 176v1)
iti śivopaṇiṣadi śivabhasmasnānādyāyaḥ pañcamaḥ || (fol. 1795–6)
iti śivopaṇiṣadi phalapra〇dānopakārādhyāyaḥ ṣaṣṭhaḥ || (fol. 185r5)
iti śivopaṇiṣadi śivācārādhyāyas saptamaḥ samāptaḥ || samāptaṃ śivipaniṣadim(!) iti ||    || (fol. 189r1–2)
iti uttarottare mahāsamvāde pratha〇mo dhyāyaḥ|| (fol. 191v3)
iti uttare mahāsamvāde dvitῑyādhyāya(!) samāptaḥ || (fol. 194v5)
iti uttarore(!) mahāsamvāde tṛtῑyo dhyāyaḥ || (fol. 198r1)
iti uttarottare mahāsamvāde caturtho dhyāyaḥ || (fol. 200r1)
ity uttare mahāsamvāde pañcamo ’dhyāyaḥ || (fol. 203v6)
iti uttarottare mahāsamvāde ṣaṣṭho dhyāyaḥ || (fol. 205r2)
ity uttarottare mahāsaṃvāde saptamo dhyāyaḥ || (fol. 209r2)
iti uttarottare mahāsaṃvāde aṣṭamo dhyāyaḥ || (fol. 210v3)
iti uttarottare mahāsaṃvāde navamo dhyāyaḥ samāptaḥ ||    || uttarottara(!) samāptam iti ||    || (fol. 211v2–3)
vṛṣasārasaṅgrahe brahmāṇḍasaṃkhyā nāmādhyāyaḥ prathamaḥ || (fol. 214v2)
vṛṣasārasaṅgrahe śivāṇḍasaṃkhyā nāmādhyāyo dvitῑyaḥ || (fol. 215v3)
vṛṣasārasaṅgrahe ahiṃsā〇 nāmādhyāyas tṛtῑyaḥ || (fol. 216v6)
vṛṣasārasaṅgrahe yamavibhāgo nāmādhyāyaś caturtha〇ḥ || (fol. 219v3)
vṛṣasārasaṅgrahe śaucācāravidhir nāmādhyāyaḥ pañcamaḥ || (fol. 220r5)
vṛṣasārasaṅgrahe ṣaṣṭho ’dhyāyaḥ || (fol. 221r5)
vṛṣasārasaṅgrahe dānaprasaṃsādhyāyaḥ saptamaḥ || (fol. 222r4)
vṛṣasārasaṅgrahe niyamaḥpraśaṃsā nāmādhyāya aṣṭamaḥ || (fol. 223v2–3)
vṛṣasārasaṅgrahe traiguṇyaviśeṣaṇā nāmādhyāyo navama〇ḥ || (fol. 225v2)
vṛṣasārasaṅgrahe kāyatῑrthopavarṇṇo(!) nāmādhyāya daśamaḥ || (fol. 226v2)
vṛṣasārasaṅgrahe caturāśramadharmavidhāno nāmādhyāya ekādaśamaḥ || (fol. 228v3)
vṛṣasārasaṅgrahe vipulopākhyāno nāmādhyāyo dvādaśamaḥ || (fol. 233v3)
iti vṛṣasārasaṅgrahe garbhotpattir adhyāyas trayodaśamaḥ || (fol. 235v4–5)
iti vṛṣasārasaṅgrahe praśnavyākaraṇo nāmādhyāyaś caturddaśamaḥ || (fol. 237v5)
iti vṛṣasārasaṅgrahe jīvanirṇṇayo nāmādhyāyaḥ pa〇ñcadaśamaḥ || (fol. 238v5)
iti vṛṣasārasaṅgrahe guṇātmanirṇṇayo nāmādhyāyaḥ śoḍaśamaḥ || (fol. 240v5)
iti vṛṣasārasaṅgrahe dānadharmaviśeṣan nāma saptādaśamo(!) dhyāyaḥ || (fol. 243r2)
iti vṛṣasārasaṅgrahe pūrvvakarmavipākacihnāṣṭādaśamo dhyāyaḥ || (fol. 245r2)
iti vṛṣasārasaṅgrahe dānayajñaviśeṣo nāma ūnaviṃśatimo dhyāyaḥ || (fol. 246v5)
vṛṣasārasaṅgrahe pañcaviṃśatitatvanirṇayo nāma viṃśatimo dhyāyaḥ || (fol. 249v3)
vṛṣasārasaṅgrahe kavyanirṇṇayo nāmaikaviṃśatimo dhyāyaḥ || (fol. 251r3)
vṛṣasārasaṅgrahe dvāviṃśatimo dhyāyaḥ || (fol. 253v2)
vṛṣasārasaṅgrahe nidrotpattis trayoviṃśatimo dhyāyaḥ || (fol. 255r2)

End

adhītya yasyoragataṃ suśāstraṃ sa〇masvam adhyāyam anukrameṇa |
daśāyutaṃ godacatuś ca puṇya(!) labhaty sandigdha paṭhed dinaikaṃ ||

yenedaṃ śāstrasāram avikalamanasā yo bhyaset tat prayatnāt |
vyakto sau siddhayogī bhavati ca ⟪ni⟫niyataṃ yas tu cittaprasannaḥ ||

pitryaṃ yo gītapūrvvam pratidinaśatatśa ucchriyante ca sarvvaṃ |
ātmānaṃ nirvvikalpaṃ śivapadam asamaṃ prāpnuvantīha sarvve ||

iti vṛṣasārasaṅgrahe śāstravarṇṇanā nāna caturvviṃśati〇mo dhyāyaḥ samāptaḥ ||    || vṛṣasārasaṅgraha(!) samāpteti(!) || (fol. 257v3–5)

Colophon

<ref>Part of Chap. 22 and the whole of the 23rd is missing.</ref>samvat 516 jeśṭhaśuklacaturdaśyāṃ likhitam iti || śubha || (fol. 171r6)
samvat 516 aśviṇīśuklapratipadi likhitam iti || śubha || (fol. 211v2–3)

Microfilm Details

Reel No. A 11/3

Date of Filming

Exposures 261

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 09-09-2004

Bibliography


<references/>