A 1101-11 Navagrahārcanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/11
Title: Navagrahārcanavidhi
Dimensions: 26.2 x 10 cm x 52 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 808
Acc No.: NAK 6/1150
Remarks:


Reel No. A 1101-11 Inventory No. 98620

Title Navagrahārcaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 26.2 x 10 cm

Folios 52

Lines per Folio 21-22

Date of Copying NS 808

Owner / Deliverer

Place of Deposit NAK

Accession No. 6/1150

Used for edition

Manuscript Features

Excerpts

Beginning

❖ namaḥ brahmaṇe namaḥ |

na(2)vagrahārccaṇavidhi likhyate || (3)

boyayā pīṭha ||     ||

prācī (4) śukra himāśur agni bhuvana yā(5)pikuteḥ sasthitā

naiṛtya ca (6) vasanti rāhu ravijo vāru(7)ṇya digbhāga me | (exp. 32left1–7)

End

yajamāna svasti kāsana sata (18) ||

nṛmaṃchana yāya ||

kalaśā(19)bhiṣeka candanādi, śvagva(20)na, āśīrvvāda || svāna biya (21) ||

yidisi hāsyaṃ jātaka, (22) lavahlāya || ārati || pūrṇṇa(23)candraḥ || sākṣi thāya || komā(24)rī darśana ||     ||

oṃ sa(25)rvvamaṃgalamāmalya ||     || (exp. 82right17–25)

Colophon

❖ iti navagrahārccaṇavidhi samā(2)pta || ۞ || (exp. 83left1–2)

«Additional dāna and āśīrvāda vākya

suryyabiṃbudānaṃ ||     || (exp. 83left3)

candrabimbuṃ⟪da⟫dānaṃ ||     || (exp. 83left10)

śālidhānyapātradānaṃ || (exp.83left17 )

tilakāñcana(7) ||

tilakāñcanasaṃbhutā ti(8)lapāpaharāparā ||

tilakā(9)ñcanadānena yamo bheva śā(10)ntikaṃ ||

tvaṃ tilaḥ sarvvadevā(11)nāṃ pāvanaṃ janayed yataḥ ||

ha(12)vyaka ka⟪ce⟫rastva ca tasmāc chā(13)ntiṃ prayaccha me ||

thvateyāṃ lu da(14)kṣiṇā māla ||

samvat 808 (15)

rājā āśīrvvāda || (exp. 83right6–15)

Microfilm Details

Reel No. A 1101/11

Date of Filming 29-05-1986

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 3–31 is repeated exps. 57–84.

Catalogued by JM/KT

Date 24-03-2005

Bibliography