A 1101-12 Navārṇavapūjānyāsa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/12
Title: Navārṇavapūjānyāsa
Dimensions: 16.5 x 6.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1533
Remarks:


Reel No. A 1101-12 Inventory No. 98710

Title Navārṇavapūjānyāsa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 16.5 x 6.7 cm

Folios 2

Lines per Folio 7-9

Foliation numeralas in right margins of verso

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1533

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

prathamaḥ

saptaśatīstotrasyotkīlanamantroddhāraḥ ||

praṇavaṃ pūrvam udhṛtya ramābījaṃ tataḥ paraṃ ||

ramā kāmaṃ tataḥ krodhaṃ tāravāgbhavasaṃyutaṃ ||

kṣobhamohaṃ tataḥ paścāt kīlayeti tribhir vadet

atha saṃkalpaḥ ||

asya saptaśatīstotrasyotkīlanaśāpoddhāramaṃtrasya śrībrahmāviṣṇumaheśvarā ṛṣayaḥ gāyatryuṣnig(!)anuṣṭupchandāṃsi mahākālīmahālakṣmīmahāsarasvatīmahādurgācaṃḍikāśrīdevīdevatādharmārthakāmamokṣārthe saptaśatīstotrasyotkīlane viniyogaḥ ||

atha śāpasyotkīlanamaṃtraḥ || (fol. 1r1-6)

End

mānasaiḥ paṃcopacāraiḥ saṃpūjya tato japet

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī

gaṃbhīrāvarttanābhis tanabharaṇayutā śubhravastrottarīyā ||

lakṣmīr divyair gajendrair maṇīgaṇakhacitaiḥ snāpitā hemakuṃbhair

nityaṃ sā padmahastā mama vasutu gṛhe sarvamāṃgalyayuktā || (fol. 2v5-8)

Colophon

iti navārṇavapūjānyāsasaṃyuktaṃ saṃkṣepa(!) samāptam(!) || (fol.2v8)

Microfilm Details

Reel No. A 1101/12

Date of Filming 29-05-086

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 17-12-2003

Bibliography