A 1101-16 Nepālavarṣakriyāmata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/16
Title: Nepālavarṣakriyāmata
Dimensions: 21.9 x 9.2 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/218
Remarks:


Reel No. A 1101-16 Inventory No. 98725

Title Nepālavarṣakriyāmata

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 21.9 x 9.2 cm

Folios 49

Lines per Folio 5

Foliation numeralas in upper left and lower right margins of verso.

Scribe Śrīkaṇṭḥānandopādhyāya ?

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-218

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||

buddhidāṃ śāradāṃ devīṃ pustavīṇādharāṃ parāṃ ||

varadābhūyaśobhāḍhyāṃ vaṃde tāṃ karuṇāmayīṃ ||

taṃtraṃ śrutiṃ ca paurāṇaṃ varṣakriyādikaṃ tathā ||

bauddhagranthapramāṇañ ca dṛṣṭvā graṃthaṃ tanomy ahaṃ ||

atha varṣakriyā || atha caitrakṛtyaṃ || gārgyaḥ ||

vāsantīyamahāpūjā śāradīyavad ācaret ||

tat phalaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ ||

rāmanavamīyā pūjā mohaniyā pujāthyeṃ(!) ||

[[agastyasaṃhitāyāṃ ||

caitre navamyāṃ prākpakṣe divāpuṇyapunarvasau ||

āvirāsīt sakalayā kauśalyāyāṃ paraḥ pumān ||

tasmin dine tu karttavyaṃ upavāsavrataṃ sadā ||

tatra jāgaraṇaṃ kuryād raghunāthaparo bhuvi || 2 ||

iya(!) madhyāhnayoginī grāhyā ||]]

atha khāyu sahnutiyā kvāti dāyaguli ||

rājamārttaṇḍe ||

maśūraṃ nimbapatrañ ca †yotti† meṣgate ravau ||

sarvarogāṃ(!) vinaśyaṃti labheta vāñchitaṃ phalaṃ ||

(fol. 1v1-2r2)  

End

phālguṇe(!) kṛṣṇabhūtāhe nāmnā bhūtacaturdaśī ||

taddine śivapūjāṃ ca surāmāṃsopacārataḥ ||

kajjalaṃ netrayo dadyāt dhāryyate lohamudrikāṃ ||

anena vidhinā vatsa padaṃ gacchati śāṃkaraṃ ||

iti bhūtacaturddaśī [[kṛ]]tyaṃ || ||

atha āmāvāsyākṛtyaṃ ||

mahākālasṃhitāyāṃ ||

phālguṇasya(!) amāvāsyāṃ mahāpūjā(!) samācaret ||

aśvadhāvanakaṃ kuryyād yātrāṃ karoti mānavaḥ ||

śatrunāśaṃ mahāpuṇyaṃ aśvapracaraṇena tu ||

prakṣepaṇaṃ siṃdūraṃ vyādhiduḥkhanivāraṇaṃ ||

saṃvatsaraṃ śubhaṃ proktaṃ śivasya vacanaṃ yathā ||

śrīkaṇṭhānandavipreṇa naipālakasya kṛyā mataṃ ||

saṃkṣepenaiva(!) kathitaṃ lokānāṃ hitakāmyayā || ||

(fol. 48r3-49r3)

Colophon

iti śrī śrīkaṇṭhānandopādhyāyena saṃgṛhitaṃ(!) naipālakavarṣakriyāmataṃ samāptaṃ || || śubhaṃ || (fol. 49r3-4)

Microfilm Details

Reel No. A 1101/16

Date of Filming 29-05-086

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 19-12-2003

Bibliography