A 1101-19 Pārthiveśvarapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/19
Title: Pārthiveśvarapūjāvidhi
Dimensions: 20.9 x 7.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1680
Remarks:


Reel No. A 1101-19 Inventory No. 99456

Title Pārthiveśvarapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 20.9 x 7.5 cm

Folios 5

Lines per Folio 4

Foliation numerals in upper left and lower right margins of verso ; Marginal title: Pā.

Scribe Mādhava

Date of Copying Samvat 1863 caitraśuddhadvādaśī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1680

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ||

mṛdāharaṇasaṃghaṭṭapratiṣṭḥāhvānam eva ca ||

snapanaṃ pūjanaṃ caiva visarjjanam ataḥ param || ||

krameṇa maṃtrāha(!)||

haro maheśvaraś caiva śūlapāṇiḥ pinākadhṛk ||

paśupatiḥ śivaś caiva mahādeveti(!) tu smṛtaḥ || ||

tatra prayogaḥ ||

vidhivat snātvā sūryaṃ saṃpūjyottaramukhopaviśya vāripūrṇatāmarapātram ādāya jānubhyām avanīṃ(!) gatvā sūryāyadevatābhyaś ca uktānyatamaphalārthitayā saṃkalpaḥ kāryaḥ || atha saṃkalpaḥ || (fol. 1v1-2r2)

End

oṃ bhīmāya ākāśamūrtaye nama iti || paścimāyāṃ oṃ paśupataye yajamānamūrtaye nama iti naiṛtyām(!) || oṃ mahādevāya somamūrtaye nama iti dakṣiṇasyām || [[oṃ]] īśānāya sūryamūrtaye nama iti āgneyyām || oṃ mahādeva kṣamasveti visarjanam || || (fol. 4v2-5r2)

Colophon

iti pārthiveśvarapūjā samāptā || || gargagotrotpannamādhavasyedaṃ pustakam || śrīsaṃvat 1863 caitraśuddhadvādaśyām likhitam || || śubham astu || || ❁ ❁ ❁ ❁ ❁ ❁(fol. 5r2-4)

Microfilm Details

Reel No. A 1101/19

Date of Filming 29-05-086

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 23-12-2003

Bibliography