A 1101-20 Balidānavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/20
Title: Balidānavidhi
Dimensions: 16.6 x 7.4 cm x 4 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1477
Remarks:


Reel No. A 1101-20

Inventory No.: 5807

Title Balidānavidhi

Subject Karmakāṇḍa

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 16.6 x 7.4 cm

Folios 4

Lines per Folio 5

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1477

Used for edition no/yes

Manuscript Features

The text has written in corrupt Sanskrit.

Excerpts

«Text:»

śrīgaṇeśāya namaḥ || || atha saṃkṣapa(!)balidānavidhi(!) likhyate || || tataḥ khaḍgapūjā ||

oṃ hrīṃ krīṃ kālikālibajreśvarī lohaḍaṃḍāya(!) namaḥ || candanasindura(!), akṣata dhūpadīpanaivedyasamaya samarpayāmi namaḥ || || stotra ||

oṃ khaḍgāya kharanāthāya śaktivāmāya tatparaḥ||

pusuchedatayā śīghre khaḍganāthāya namostu te || ||

tataḥ sulakṣaṇapasu devyāgre sthāpya ||

pādahasta prakṣyālya jalākṣatenaḥ ||

hrāṃ hrīṃ huṃ namaḥ svāhā ||

puchasiraś skṃdhe prachipet || candana akṣatapuṣpena saṃpūjya dhūpadīpanaivedyasamayaprāsanaṃkṛtya pasugāyatri dakṣiṇakarṇe śrāvayat || || atha gāyatrī || || kukkuṭāya || oṃ kukkuṭāya vidmahe kālajñānāya dhīmahi taṃ no jīva pracodayāt || || haṃsasya || oṃ pasupāsāya vidmahi haṃsavirāya dhīmahi taṃ no haṃsaḥ pracodayāt || || chāgasya || oṃ pasuṣāsāya vidmahe śirachedāya dhīmahi taṃ no chāga pracodayāt || || meṣasya || oṃ pasupāśāya vidmahe śirachedāya dhīmahi taṃ no meṣa pracodayāt || || oṃ pasupāśāya vidmahe mahiṣavīrāya dhīmahi taṃ no jīva pracodayāt || || kuṣmāṃḍāya || oṃ kuṣmāṃḍāya vidmahe vanaspate dhīmahi taṃ no kuṣmāṃḍa pracodayāt || ||

iti pasugāyatrī || || pasumokṣahatamaṃtraḥ || oṃ hrīṃ hrīṃ hrūṃ śṛṣṭimokṣachāgāya huṃ phaṭ svāhā || jalākṣatena prachipet || || saṃkalpakṛtya || || oṃ hrāṃ hrīṃ hrūṃ chāgasaṃhārāya svāhā || jalākṣatena prachipet || tataḥ pasuchedanaṃ kṛtvā || pasusirasya mukhe pucha dārayat mūlamaṃtreṇa devatāṃ samarpayat so sirasya upare karpūradipa prajvālyakṛtya || || sopasusya rudhīrena karpūrakasturīkadalīsaidhalavanesu gaṃdhapuṣpatoya samādāya mūlena devatāṃ tarpat || || prāṇāyāmanyāsadhāyanajapastotraṃ kṛtvā || ||

skaṃdhamāṃsa caḍhāī kajjalasuguṇa caḍhāi devatāko prasāda jhikī yo yaṃtra leṣī yasa yaṃtramā rāṣī caṃdana akṣatā phulle pūjā garī naiveda samaya caḍhāī || oṃ bāṇarāunandībhṛṇgi uchiṣṭhacaṃḍālini mahādeva pārvatī samarpayāmi || oṃ caṃdesvaryai namaḥ || bhani pūjā garnu ||

Microfilm Details

Reel No. A 1101/20

Date of Filming 29-05-086

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 24-12-2003

Bibliography