A 1101-22 Pārthivapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1101/22
Title: Pārthivapūjā
Dimensions: 32.5 x 10.3 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1862
Acc No.: NAK 6/1701
Remarks:

Reel No. A 1101/22

Inventory No. 99449

Title [Pārthivaliṅgapūjāvidhi]

Remarks assigned to pārthivacūḍāmaṇi

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and damaged

Size 32.5 x 10.3 cm

Binding Hole

Folios 13

Lines per Folio 7-8

Foliation numeralas in upper left and lower right margins of verso

Scribe Mādhava

Date of Copying Śamvat 1862 vaiśākhakṛṣṇa somavatī amāvāsyā

Place of Deposit NAK

Accession No. 6/1701

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||
ṛṣir uvāca ||
bhagavan śrutavān sarvaṃ śivabhaktiparāyaṇaḥ(!)||
pārthibiṃ(!) ca mahāpūjāṃ kathayasva mahāmate || 1 ||
sūta uvāca ||
śṛṇudhvaṃ(!) munayaḥ sarve rudreṇa kathitaṃ purā ||
yasya vijñānamātreṇa vāṃchitaṃ phalam āpnuyāt || 2 ||
mahotpāte ca durbhikṣe deśaviddhaṃśane tathā ||
paracakrāgame caiva duḥsvapnādbhutadarśane || 3 ||
mahāvyādhibhaye caiva mahāmṛtyusamāgame ||
mahāśatrubhaye caiva rājacaurabhayādiṣu || 4 ||
vāṃchitarājyakāmas tu kanyākāmas tathaiva ca ||
vidyālakṣmīs tathā puṣṭipaśukāmas tathaiva ca || 5 ||
deśaprāptis tathā grāmaputrakāmas tathaiva ca ||
āmātya(!)padakāmas tu vaśīkāmas tathaiva ca || 6 ||
naranāryo(!)vaśīkāmo gojādike dhanāni ca ||
uṣṭrakāmo rathair yānaiḥ sadanāni mahāṃtyati || 7 ||
mahābaṃdhavimokṣe ca kasmiścic(!) chatrusaṃkaṭe ||
paracakrāgame caiva jayakāmas tathaiva ca || 8 ||
ṛṇatrayavinirmuktau māhāpāpakṣye tathā ||
ḍākinītaḥ śākinīto bhūtapretapiśācataḥ || 9 ||
jvarabādhākṣaye caiva muktiṃ viṃdati yena saḥ ||
śivabhakti(!) matā caiva devyā bhaktiratena ca || 10 ||
kartavyā pārthivīpūjā labhate vāṃchitaṃ phalam ||
ṛṣaya ūcuḥ ||
tithir māsas tathā vāro nakṣatraṃ divasas tathā || 11 ||
lagnaṃ yogāś ca karaṇaṃ mudrādidravyam eva ca ||
vidhisaṃghaṭṭanaṃ caiva pūjādhyānaṃ tathaiva ca || 12 ||
kathayasvāmalamate phalaṃ tasya pṛthak pṛthak ||
sūta uvāca ||
śṛṇudhvaṃ(!) ṛṣayaḥ sarve pūjāṃ pārthivasaṃjñakāṃ || 13 || (fol.1v1-2r5)

End

namo hiraṇyavāhava iti 108 japet |/// gāramokṣakāmaḥ 11 dinaṃ pratyaham ekottarāṃ kṛtvā liṃgāni kṛtvā viṃśatidivasam ārabhya ekaikahrāsamātreṇa liṃgāni ‥tvā yāvalliṃgam ekaṃ bhavati tāvatpratyekaṃ bhavati || rudraikādaśinyā bhiṣekaṃ(!) kṛtvā pālāsapuṣpai(!) saṃpūjyādau dadhimadhu‥tamiśritānnai rudrāgnau iti tviratarudraṃ 108 japet || atra dhyānaviśeṣaḥ || granthāntare draṣṭavyam iti kāmyaveśeṣaḥ || madhyānāmikāmadhye puṣpaṃ saṃgṛhya pūjayet || aṃguṣṭatarjanyagrābhyāṃ nirmālyaṃ vinivedayet || a[[pa]]nīya ca ni(!) caṇḍeśāya nivedayet || (fol. 12v7-13r5)

Colophon

iti śrīpārthivacūḍāmaṇau pārthivapūjā samāptā ||
śrīsamvat 1862 sāla baiśākhakṛṣṇa amāvāsyāsomayuktāyāṃ likhitam idaṃ mādhavasyedaṃ pustakam śubham ||    ||    ||    ||    ||    ||    ||    ||    || (fol. 13r5-6)

Microfilm Details

Reel No. A 1101/22

Date of Filming 29-05-86

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 26 -12-2003