A 1101-23 Pārthivapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/23
Title: Pārthivapūjāvidhi
Dimensions: 21.2 x 9.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1706
Remarks:


Reel No. A 1101-23 Inventory No. 99443

Title Pārthivapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 21.2 x 9.1 cm

Folios 3

Lines per Folio 7

Foliation numeralas in upper left and lower right margins of verso.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1706

Used for edition no/yes

Manuscript Features

Excerpts

«Text:»

śrīgaṇeśāya namaḥ || || śrīmacchivāya namaḥ || [[śrīgurubhyo namaḥ]] || atha [[saṃkṣepa]]pārthivapūjāvidhir likhyate || || argha thāpanu || prāṇāyāma garnu || adhyetyādiºº mamā ʼmukakāmanāsiddhaye śrīsadāśivaprītaye pārthivaliṃgaṃ pūjayiṣyeºº yaśle saṃkalpa garī, pīṭhako pūjā garnu, pīṭhapūjā garne maṃtra, vāmāyai namaḥ | jyeṣṭḥāyaiºº raudryaiºº kālyaiºº kalavikariṇyaiºº balavikāriṇyaiºº balapramathinyaiºº sarvabhūtadamanyaiºº namaḥ || eti maṃtrale āṭhadiśāmā || madhyamāºº manonmaninyai namaḥ || namo bhagavate sakalaguṇayutāya anaṃtāya yogapīṭḥātmane namaḥ || yaśle pīṭhapūjā garīkanaºº harāya namaḥ || yaśle māṭo linu || maheśvarāya namaḥ || yas maṃtrale pārthiva banāunu || śūlapāṇaye namaḥ || yaśle pīṭhaveṣe liṃga rāṣanu(!)|| pinākine namaḥ || yasle āvāhana garnu || aba uprāṃta hāta pakhāli liṃgamā rahyākā maheśvrakana dhyāna garnu ||

dakṣotsaṃganiṣaṃgakuṃjaramukhaṃ premṇā kareṇāmṛśan

vāmorusthitaballabhāṃkalasitaṃ skaṃdaṃ kareṇāmṛśan |

iṣṭḥābhītimanoharaṃ karayugaṃ bibhrat prasannānano

bhūyān naḥ śaradindusuṃdaratanuḥ śreyaskaraḥ śaṃkaraḥ || 1 ||

śivāya namaḥ | yaśle pāni cahnāunu argha pani yasai maṃtrale cahrāunu|| paśupataye namaḥ || yaśle snāna garnyā jala cahrāunu | śivāya namaḥ | yaśle ācamanīyādi diyi | śivāya namaḥ yaśle caṃdana akṣatā, dhattūrādiphūla bilvapatrādi diyi, āṭha diśāviṣe purvādivāmāvarrale puṣpākṣatale śrvādidevatākana in maṃtrale pūjā garnu śarvāya kṣitimūrtaye namaḥ || bhavāya jalamūrtaye namaḥ || rudrāya agnimūºº ugrāya vāyumūrttaye namaḥ | bhīmāya ākāśamūºº paśupataye yajamānamūºº mahādevāy somamūºº Īśānāya sūryamūºº || tāhāṃ deṣi śivāya namaḥ yas maṃtrale dhūpadīpanaivedyavastrābhūṣaṇādi diyi | nīrājana garī stuti parhnu |

sarvajñajānavijñānapradānaikamahātmane ||

namas te devadeveśa sarvabhūtahite rata ||

anaṃtakāṃtisampanna anaṃtāsanasaṃsthitaḥ(!)|

anantakāṃtisaṃbhoga parameśa namostu te |

bahurūpa mahārūpa sarvarūpottamottamaḥ(!)|

paśupāśārṇavāsīna dṛḍhavrata namos tu te |

parāpara parātīta utpattisthitikārakaḥ(!)|

sarvāthasādhanopāya viśveśvara namostu te ||

svabhāvanirmalakara sarvavyādhivināśana ||

yogī yogamahāyoga yogīśvara namostu te ||

prāṇapratiṣṭhāṃ kṛtvā ya imaṃ stavam udīrayet ||

liṃgastavaṃ mahāpūṇyaṃ yaḥ śṛṇoti sadā naraḥ ||

notpadyate ca saṃsāre sthānaṃ prāpnoti śāṃbhavaṃ |

tasmāt sarvaprayatnena śṛṇuyāt pārthivastavaṃ ||

pāpakaṃcukanirmuktaḥ prāpnoti paramaṃ padaṃ ||

tāhāṃ uprāṃta namaskāra pradakṣiṇādi garī | oṃ mahādevāya namaḥ yaśle visarjana garnu | gurukā caraṇa samjhi praṇāma garnu ||

iti pārthivapūjāvidhiḥ || || ❁ || || ||

Microfilm Details

Reel No. A 1101/23

Date of Filming 29-05-086

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 29 -12-2003

Bibliography