A 1101-24(1) (Saṅkṣepa)Pārthivapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1101/24
Title: (Saṅkṣepa)Pārthivapūjāvidhi
Dimensions: 20.4 x 8.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1866
Acc No.: NAK 6/1709
Remarks:

Reel No. A 1101/24

Inventory No. 99446

Title Pārthivapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 20.4 x 8.6 cm

Binding Hole

Folios 1

Lines per Folio 8

Foliation numerals in upper left and lower right margins of verso; Marginal title: pā. pū.

Scribe Mādhava?

Date of Copying Samvat 1866 māgha śukla navamī

Place of Deposit NAK

Accession No. 6-1709

Manuscript Features

A 1101/24 contains three mss:

Their folios are photographed in the following order:

B1r (blank) – B1v – C1r (blank) – C1v – C2v – C2r – A2v – A2r –C3v – C3r –B4r – B4v (blank)

Excerpts

Beginning

…kuśamudrayā gaṃgādyāvāhya || gālinīmudrayā(!) ācchādya dhenumudrayā amṛtīkṛtya matsyamudrayā saṃśodhya pīṭhapūjāṃ kuryāt || pūrvādikrameṇa || vāmāyai namaḥ || jeṣṭḥāyai namaḥ || raudrāyai namaḥ || kālyai namaḥ || kalavikaraṇyai namaḥ || balavikarinyai namaḥ || sarvabhūtadamanyai namaḥ || manonmanyai namaḥ || madhye oṃ namo bhagavate sadāśivāya śaktiyuktāya yogapīṭhātmane namaḥ || harāya namaḥ || mṛdāhaṇaṃ(!) ||
(fol. 2r1–4)

End

liṃgastavaṃ mahāpuṇyaṃ yaḥ śṛṇoti sadā naraḥ ||
nodpadyate ca saṃsāre sthānaṃ prāpnoti śāṃbhavam ||
tasmāt sarvaprayatnena śṛṇuyāt pārthivastavam ||
pāpakaṃcukanirmukta(!) prāpnoti paramaṃ padam || iti stutiḥ ||
(fol. 2v2–4)

Colophon

iti saṃkṣepapārthivapūjāvidhih || samāptā(!) ||
mādhavasyedaṃ pustakam || saṃvat 1866 sāla māghaśuklanavamyā(!) śubhaṃ || (fol. 2v4–5)

Microfilm Details

Reel No. A 1101/24

Date of Filming 29-05-086

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 30 -12-2003