A 1101-25 Pārvaṇaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/25
Title: Pārvaṇaśrāddhavidhi
Dimensions: 26.7 x 12.1 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/932
Remarks:


Reel No. A 1101-25 Inventory No. 99469

Title Pārvaṇaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 26.7 x 12.1 cm

Folios 20

Lines per Folio 8

Foliation numeralas in upper left and lower right margins of verso ; Marginal Title : Pā. Ddha.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-932

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || atha pārvaṇaśrāddhasūtra(!) liṣyate(!) || ||

bhūdevasya nimantraṇaṃ dvijavarasyārghaṃ tataḥ svāgata

praśnaś ceti taduttaraṃ kuru tathāsekaṃ pratijñāṃ japaṃ ||

digbandhāsanakaṃ pitṝn atha punar āvāhaye daivato

hastārghas tam adhomukhaṃ kuru punaḥ pūjāntato maṇḍalaṃ || 1 ||

prāgagnau karaṇaṃ dharāpatidati pātrovaseṣaṃ havis

tvannānāṃ pariveṣaṇaṃ madhujapo madhvājyadānād anu ||

pātrālambhanam annadānam akhilaṃ kṛtvānnahīnaṃ japed

āpo viprakare kuśopari viśan madhvādikaṃ saṃpaṭhet || 2 ||

dānaṃ vai karakaṃ dvir ācamanatā sāvitrīmantro madhu

tvāpo viprakareṣu piṇḍakaraṇe praśnas tathaivottaraṃ ||

vedy aṃgārakaśodhitā khalu tathā rekhāvasekas tato

darbhāṇāṃ prakaraṃ prasārya ca tathā savyena devaṃ japet || 3 ||

(fol. 1v1-7) 

End

apasayena || dīpāchādanaṃ(!) vidhāya || savyena hastau pādau prakṣālya || ācamanaṃ vidadhyāt || iti paṭhet || oṃ yat kṛtaṃ ⟪taṃ⟫[[tat]] sukṛtam astu || yan na kṛtaṃ tad viṣṇoḥ prasādād brāhmaṇavacanāt sarvaṃ paripūrṇām astu || oṃ astu ||

[[iti prativacanaṃ]] ||

oṃ pramādāt kurvatāṃ karma pacyuvetādhvareṣu ca ||

smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ || 2 ||

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca ||

prayacchantu tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ || 3 ||

[[yasya smṛtyā ca nāmūktā(!) śrāddhāyajña(!)kriyādiṣu ||

nyūnaṃ saṃpūrṇatāṃ yātu sadyo vande tam ucyatām]](!)

kāyena vācā manasendriyair vā budhyātmanā vānusṛtasvabhāvāt ||

karomi yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 1 || ||(fol.20r3-8)

Colophon

iti pārvaṇaśrāddhavidhiḥ || samāptaṃ(!) (fol.20r8)

Microfilm Details

Reel No. A 1101/24

Date of Filming 29-05-086

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 31 -12-2003

Bibliography