A 1101-27 Pārvaṇaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1101/27
Title: Pārvaṇaśrāddhavidhi
Dimensions: 25.5 x 10.8 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1304
Remarks:

Reel No. A 1101/27

Inventory No. 99466

Title Pārvaṇaśrāddhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and damaged

Size 25.5 x 10.8 cm

Binding Hole

Folios 24

Lines per Folio 6–10

Foliation numeralas in upper left and lower right margins of verso with marginal title pā. śrā.

Place of Deposit NAK

Accession No. 6/1304

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśo jayatī(!) ||    ||
bhūdevasya nimantraṇaṃ dvijavarasyārghas tataḥ svārata(!)
praśnaś cete taduttaraṃ kuru tathāsekaṃ pratijñāṃ japaṃ
digbandhāsanakaṃ pitṝn atha punar āvāhaye daivato
hastārghas tam adhomukhaṃ kuru punaḥ pūjāntato maṇḍalaṃ 1
prāg agnau karaṇaṃ dharāpatidati pātrāvaśeṣaṃ havis
tvannānāṃ pariveṣaṇaṃ madhujapo madhvājyadānād anu ||
pātrālambhanam annadānam akhilaṃ kṛtvānnahīnaṃ japed
āpo viprakare kuśopari viśan madhvādikaṃ saṃpaṭhet 2
(fol. 1v1–6)

End

punar ddakṣiṇasahitaṃ kuśādikam āya(!) || oṃ adyāmukagotrāṇām asman mātāmahapramātāmahavṛddhapramātāmahānām amukāmukāmukaśarmmaṇāṃ sapatnikān(!) vasurudrādityasvarūpāṇāṃ kṛtaitanmahālayāparapakṣāntara(!)gata pārvaṇaśrāddhasaṃvidhe(!) vaiśvadevakaśrāddhapatiṣhāsiddhyarthaṃ dakṣiṇāṃ hiraṇyam agnī(!)daivatam tanmūlyopakalpītaṃ(!) dravyaṃm(!) amukagotrāyā/// (fol. 24r4–8)

Microfilm Details

Reel No. A 1101/27

Date of Filming 29-05-86

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 02 -01-2004