A 1101-28 Pārvaṇaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/28
Title: Pārvaṇaśrāddhavidhi
Dimensions: 22.3 x 11.3 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1911
Acc No.: NAK 6/1232
Remarks:


Reel No. A 1101-28 Inventory No. 99470

Title Pārvaṇaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and damaged

Size 22.3 x 11.3 cm

Folios 19

Lines per Folio 8

Foliation numeralas in upper left and lower right margins of verso; Marginal Title : Pā. Śrā.

Scribe Padmalāla

Date of Copying Samvat 1911 caitrasudi 10 roja 4 māse 12 pakṣe 2 nakṣatre8

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1232

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || || atha pārvaṇaśrāddhavidhir llikhyate || ||

bhūdevasya nimantraṇaṃ dvijavarasyārghaṃ tataḥ svāgata

praśnaś ceti taduttaraṃ kuru tathāsekaṃ pratijñāṃ japaṃ ||

digbandhāsanakaṃ pitṝn atha punar āvāhaye daivato

hastārghas tam adhomukhaṃ kuru punaḥ pūjāntato maṇḍalaṃ || 1 ||

prāgagnau karaṇaṃ dharāpatidati pātrovaseṣaṃ havis

tvannānāṃ pariveṣaṇaṃ madhujapo madhvājyadānād anu ||

pātrālambhanam annadānam akhilaṃ kṛtvānnahīnaṃ japed

āpo viprakare kuśopari viśan madhvādikaṃ saṃpaṭhet || 2 ||

dānaṃ vai karakaṃ dvir ācamanatā sāvitrīmantro madhu

tvāpo viprakareṣu piṇḍakaraṇe praśnas tathaivottaraṃ ||

vedy aṃgārakaśodhitā khalu tathā rekhāvasekas tato

darbhāṇāṃ prakaraṃ prasārya ca tathā savyena devaṃ japet || 3 ||

(fol. 1v1-8) 

End

oṃ astu ||

iti prativacanaṃ ||

oṃ pramādāt kurvatāṃ karma pacyuvetādhvareṣu ca ||

smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ || 2 ||

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca ||

prayacchantu tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ || 3 ||

yasya smṛtyā ca nāmūktā(!) śrāddhāyajña(!)kriyādiṣu ||

nyūnaṃ saṃpūrṇatāṃ yātu sadyo vande tam ucyatām(!)

kāyena vācā manasendriyair vā budhyātmanā vānusṛtasvabhāvāt ||

karomi yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 1 || ||

(fol. 18v1-7)

Colophon

īti(!)pārvaṇaśrāddhavidhiḥ pustakaṃ samāptaṃ śubham || || ||

īti(!)samvat 1911 sāla miti caitra śudi 10 roja 4 māse 12 pakṣe 2 nakṣetre(!) 8 śubha daivata śukarmayoge purṇātithau(!) minarāsau(!) tulārā(syau) idaṃ pustakaṃ pārvaṇaśrāddhe likhitaṃ padmalālaśarmaṇo(!) śubham astu ||

yadi śuddham aśuddho vā mamadoṣa(!) na diyate(!) ||

jalabhraṣṭe tailaṃbhraṣṭe murkha(!)haste na dātavyaṃ

kāyena vācā manasendriyair vā budhyāt manā vānusṛtasvabhāvāt ||

karomi yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi || ||

(fol. 18v7-19r6)

Microfilm Details

Reel No. A 1101/28

Date of Filming 29-05-086

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 02 -10-2004

Bibliography