A 1101-29 Pitṛkalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/29
Title: Pitṛkalpa
Dimensions: 25 x 12.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1155
Remarks:


Reel No. A 1101-29 Inventory No. 99703

Title Pitṛkalpa

Remarks assigned to Harivaṃśa.

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25 x 12.5 cm

Folios 24

Lines per Folio 10-12

Foliation numeralas in upper left margin of verso ; Marginal Title : Pi. Ka.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1155

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

janamejaya uvāca ||

kathaṃ vai śrāddhadeva tvam ādityasya vivasvataḥ ||

śrotum icchāmi viprāgrya śrāddhasya ca paraṃ vidhim || 1 ||

pitṛṇām(!) ādisargaṃ ca ka ete pitaraḥ smṛtāḥ ||

evaṃ ca śrutam asmābhiḥ kathyamānaṃ dvijātibhiḥ || 2 ||

svargasthāḥ pitaro ye ca devānām api devatāḥ ||

iti vedavidaḥ prāhur etad icchāmi veditum || 3 ||

ye ca teṣāṃ gaṇāḥ proktā yac ca teṣāṃ paraṃ balam ||

yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn 4

prītāś ca pitaro yena śreyasā yojayaṃti hi ||

evaṃ veditum icchāmi pitṛṇāṃ sargam uttamam , 5

vaiśaṃpāyan uvāca ||

hanta te kathayiṣyāmi pitṝṇāṃ sargam uttamam ||

yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn, 6

prītāś ca pitaro yena śreyasā yojayaṃti hi ||

markaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate, 7

(fol. 1v1-10) 

End

sa rājā paramaprītaḥ patnyāḥ śrutvā vacas tadā ||

prāpya yogabalād eva gatiṃ prāpya sudurlabhām 30

kaṇḍarīkopi yogātmā saṃkhyayogam anuttamam ||

prāpya yogamatiṃ siddho viśuddhaḥ svena karmaṇā 31

kramaṃ pramīya pāñcālyaḥ śikṣām utpādya kevalām ||

yogācāryagatiṃ prāpto yaśaś cāggryaṃ mahātapāḥ 32

evam etat purāvṛttaṃ mama pratyakṣam acyutam ||

tad dhārayasva gāṅgeya śreyasā yokṣase(!) tataḥ 33

ye cānye dhārayiṣyanti teṣāñ caritam uttamam ||

tiryag yoniṣu te jātā na bhaviṣyanti karhicit 34

śrutvā cedam upākhyānaṃ mahārthaṃ mahatāṅ gatim ||

yogadharmo hṛdi sadā parivattiti bhārata 35 (!)

sa tenaivānubandhena kadācil labhadte śamam ||

tato yogagatiṃ yāti śuddhāntā bhuvi durllabhām 36

vaiśaṃpāyana uvāca ||

evam etat purāgītaṃ mārkaṇḍeyena dhīmatā ||

śrāddhasya phalam uddiśya somasyāpyāyanāya vai || 37

somo hi bhagavān devo lokasyāpyāyanaṃ param ||

vṛṣṇivaṃśaprasaṃgena tasya vaṃśaṃ nibodha me || 38 ||

(fol. 23v3-24r3)

Colophon

iti śrīmahābhārate khileṣu harivamśe pitṛkalpe navamodhyāyaḥ || 9 || samāptam śubham || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 24r3-4)

Microfilm Details

Reel No. A 1101/29

Date of Filming 29-05-086

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 05 -01-2004

Bibliography