A 1101-2 Daśakarmapaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/2
Title: Daśakarmapaddhati
Dimensions: 25.2 x 12.2 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1813
Acc No.: NAK 6/1227
Remarks:


Reel No. A 1101-2 Inventory No. 92878

Title Daśakarmapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25.2 x 12.2 cm

Folios 26

Lines per Folio 7

Foliation numeralas in upper left and lower right margins of verso

Scribe Bhavahariśarmā

Date of Copying [ŚS] 1813 āśvinavadi 14 roja 5

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1227

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || atha garbhādhānaṃ || ||

tatra ṛtusnātā caturthīdine badhūḥ prātas tūṣṇīm ādityam upatiṣṭhate || tataḥ taddine pūrvapādine(!) mātṛpūjāpūrvakam ābhyudayikaṃ kṛtvā ṣoḍaśavāsarād arvāk || śubharātrau dakṣiṇakareṇa patir badhyā ūrū prasārya upasthaṃ abhispṛśati ||

oṃ pūṣā bhagaṃ savitā me dadhātu rudraḥ kalpayatu (lalāmaṃgu) viṣṇur yoniṃ kalpayatu tvaṣṭārūpāṇi pidhṣatu āsiṃ catu prajāpatir dhātā garbhaṃ dadhātu te iti maṃtreṇa || tataḥ prāṅmukha upaviṣṭa udaṅmukho vā enām abhimaṃtrayet ||                                                                                                  (fol. 1v1-7)

End

oṃ bhadraṃ karṇebhir iti maṃtreṇa dakṣiṇakarṇam abhimaṃtrya || tataḥ oṃ vakṣaṃtī vedaganīti maṃtrasya prajāpatiṛiṣistriṣṭupchando liṃgoktā devatā karṇābhimaṃtraṇe viniyohaḥ || oṃ vakṣaṃtī vet || iti vāmakarṇam abhimaṃtrayet || tato madhyaṃ nirīkṣya nāpitadvārā vedhayet || tasmin samaye madhurādidānaṃ ācārāt || tato brāhmaṇabhojanam || ||(fol. 26r3-7)

Colophon

iti karṇavedhaḥ samāptaḥ || || garbhādhānādinavakarmaḥ(!) || garbhāº || puṃsaº || sīmantoº || jātaº || n[[ā]]makarṇaṃ(!) || niṣka(!)º || ʼannaprāº || cūºkarma || karṇavedhaḥ || samāptam || śāke 1813 sāla miti āśvinabadi 14 roja 5 śubhamḥ(!) || || ❁ || [[❁]] || śrīsamāptaṃ śubhm(!) ||(fol. 26r7-26v4)

Microfilm Details

Reel No. A 1101/2

Date of Filming 29-05-086

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 09-12-2003

Bibliography