A 1101-4 Durgāpūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/4
Title: Durgāpūjāvidhi
Dimensions: 24.7 x 10.4 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1972
Acc No.: NAK 6/479
Remarks:


Reel No. A 1101-4 Inventory No. 93538

Title Durgāpūjāvidhi

Author Satyadhara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 24.7 x 10.4 cm

Folios 55

Lines per Folio 7

Foliation numeralas in upper left and lower right margins of verso,

Marginal Titel, Du. Pū.

Scribe Umādatta

Date of Copying [VS?]1972 āśvina śukla dvitīyā śanivāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-479

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

āśvinaśuklapratipadi ṣaṣṭī(!)daṇḍāvacchinnāyāṃ tithau prathamadivase ubhayadinavedhe pradhānasamāpanīyayogyapūrvāhṇakāle prathamadine ʼnyathā cottaradine

ṣaṣṭyṣṭamyamavāsyā(!) śuklā caiva caturdaśī ||

etāḥ parayutāḥ kāryā parāḥ pūrveṇa saṃyutāḥ ||

iti svarasād aniṣiddhaprathamopasthitatithyavaccninnatvāc ca ||

uttamagṛhe piṃḍikāṃ nirmāya śarkkarākeśādirahitāṃ(!) tatraiśānyāṃ diśi dadhyakṣatavibhūṣitam abraṇam aśyāmaṃ jalapūrṇaṃ paṃcapallavasaṃchannamukhaṃ vastrayugācchāditam antaḥ kṣiptapaṃcaratnaṃ yavākṣatānām upari sthāpayed anena mantreṇa || tad yathā || tataḥ prathamato yavākṣatābhimaṃtraṇaṃ anena mantreṇa || (fol.1v1-5)

End

aparājitābalam abhimaṃtryed anena mantreṇa |

oṃ sadāparājite yasmāt tvaṃ latāsūtram āśritā |

sarvakāmārthasiddhyarthaṃ tasmāt tvaṃ(!) dhārayāmy ahaṃ |

bhavāparājite devi mama sarvasamṛddhaye |

pūjitāyāṃ tvayi śreyo mamāstu duritaṃ hataṃ |

jayade varade divi daśamyāṃ aparājite |

dhārayāmi bhuje dakṣe jayalābhābhivṛddhaye |

valayatvaṃ balaṃ dehi mayi śatrau parājayā(!) |

badhvā raṇe bhave yuddhe dhanadhānyasamṛddhayaḥ |

etābhyāṃ mantrābhyāṃ aparājitāvalayaṃ bāhau nidadhyāt, |

tataḥ kuśatilajalāny ādāya | oṃ asyābhilaṣitakāmanayā haridrāpītavastrabaddhasiddharthaṃ(!) svabāhau baṃdhayiṣye |

iti pratijñāya tadā tūṣṇīṃ svabāhau bandhāt(!)| tataḥ oṃkāraṃ uccārayet |

aparājitā pradakṣiṇīkṛtya praṇamya visarjjayet |

imāṃ pūjāṃ mayādevi yathāśaktyā(!) niveditā |

rakṣārthaṃ tvāṃ sāmādāya braja svasthānam uttamaṃ |

bhagavaty aparājite kṣamasveti aparājitāṃ visṛjya | jaye kṣamasveti jayāvijayor visarjanaṃ kuryāt | atraiva dakṣiṇāṃ dadyāt | athāstrādīni pūrvoktanavamīprakaraṇarītyā saṃpūjya tathā (vāśvapūjāṃ) ca nivartya(!) tebhyaḥ pūrvoktarītyā balidānamaṃtraṃ pāṭhaṃ ca kuryāt | (fol. 54v1-55r4)

Colophon

iti śrīdurjāpūjāvidhiḥ samāptaḥ ||○

śākavedaśrutispaṣṭa(!)indunā viniyojitāḥ |

satyapūrvadhareṇeyam ākhyayā ca śanau dinau(!) | ❁ || ○ ||

japahomabalī(!) caiva bhojanadānam eva ca |

taddaśāṃśadaśāṃśena sarvakāryeṣu sarvadā | ❁ || ○ ○

karṇeśvaṅkaika(1972) abde dve tithau śvetāśvine śanau ||

umādattena likhitā pūjeyaṃ navadurgakā || 6 ||6 || 6 || 6 ||

(fol. 55r4-7)

Microfilm Details

Reel No. A 1101/4

Date of Filming 29-05-086

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 08-12-2003

Bibliography