A 1101-6 (Durgāpūjāvidhi)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1101/6
Title: [Durgāpūjāvidhi]
Dimensions: 21.9 x 13.1 cm x 14 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1565
Remarks:


Reel No. A 1101-6 Inventory No. 93541

Title Durgāpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 21.9 x 13.1 cm

Folios 13

Lines per Folio 10

Foliation numeralas in upper left and lower right margins botht of recto and verso.?

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1565

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

oṃ hrīṃ durgāyai namaḥ || ācamya || āsanamaṃtraṃḥ(!) ||

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtaḥ ||

tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam || 1 ||

oṃ aiṃ ātmatattvaṃ sodhayāmi namaḥ svāhā || oṃ hrīṃ vidyātattvaṃ śodhayāmi namaḥ svāhā || oṃ klīṃ śivatattvaṃ śodhayāmi namaḥ svāhā karmapātraṃ kṛttvā(!)|| || śannodeviti(!) jalam || gandhadvārām iti gandham || akṣaṃnamīmadantetyaṣatā(!) || yavosīti yavān || tilosīti tilān || śrīścateti puṣpāṇi || pavitrestha iti pavitram || || kuśatrayasahitakarmapātrodakam ādāya || oṃ apavitraḥ paviroveti paṭhet tatkuśādikam ādāya ||

oṃ tat sat pūrvasaṃkalpasiddhir astu amukagotrotpannasyāmukapravarasyām ukaśarmaṇo mameha janmani durgāprītipūrvakasarvāriṣṭaśāntisarvābhīṣṭasiddhikalpoktaphalāvāptidvārā ʼmutra svargādi, uttamalokagamanārthe dīpakalaśagaṇeśapūjanapūrvakayathāmilitopacāraiḥ mahākālīmahālakṣmīmahāsarasvatīsvarūpīśrīdurgāpūjanam ahaṃ kariṣye ||                                                                    (fol. 1v1-2r3)

End

evaṃ sthitā ʼsi devi tvaṃ trailokyarakṣanātmike || 28 ||

rakṣa māṃ sarvagātreṣu durge devi namo ʼstu te || 29

haste jalādikaṃ gṛhītvā ||

guhyātiguhyagoptṛtvaṃ gṛhāṇāsmat kṛtaṃ japam

siddhir bhavatu me devi tvatprasādāt sureśvari ||

nīrājanaṃ karpurādibhi(!) ||

mūlam uccārya sarvaṃ dadyāt ||

putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me ||

rūpaṃ dehi jayaṃ dehi śatru(!) nāśam avāpnuyat || 1 ||

ajñānād vismṛter bhrāntyā yan nyūnaṃm(!) adhikaṃ kṛtaṃ ||

sarvaṃ tat kṣamyatāṃ devi prasīda parameśvari || 2 ||

śubham || śrījagadamvārpaṇam astu || (fol. 21:1-8)

Microfilm Details

Reel No. A 1101/6

Date of Filming 29-05-086

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks The second exposure is twice filmed.

Catalogued by Aish

Date 08-12-2003

Bibliography