A 1101-7 Jatalaṃyā Deśāpāṭanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1101/7
Title: (Jatalaṃ?)Deśāpātanavidhi
Dimensions: 17.5 x 5.7 cm x 15 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/928
Remarks:

Reel No. A 1101/7

Inventory No. 93017

Title Jatalaṃyādeśāpāṭanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material Thyāsaphū

State complete and undamaged

Size 17.5 x 5.7 cm

Binding Hole

Folios 15

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/928

Manuscript Features

Excerpts

Beginning

❖ tato jatalaṃyā deśāpāṭana ||    || brīhi doya || oṃ hrāṃ hrīṃ hrauṃ svāhā || 3 || sūryya || oṃ hrāṃ japākusumasaṃ ||    || kṣetra || oṃ hrāṃ ādau kṣetre samaccaidaśiphalakadharaṃ hastakhaṭvāṃgakādyaṃ
kiṃcita śvaitāraṇābhaṃ sthitamanujatano(!) caikavaktraṃ trinetraṃ |
vāmorusthā ca devī cakakhaabhayadhak dīpapūrvvākṣarāccai(!)
naumi śrīdvāramadhye arimathanakṛtaṃ pātu māṃ kṣetrapālaḥ ||    ||
baṭuka(!) ||
oṃ hrāṃ ekāsyāṃ bālarūpaṃ caturakaradharaṃ raktavarṇṇaṃ sutejaṃ(!)
śaktyākṣaṃ vai navādyaṃ girijavarasutaṃ meghanādāsanasthaṃ |
saṃpūjyaṃ lakṣmībījaṃ lakulabhujadharaṃ gaṃśaktimūttī(!)sabinduṃ, (!)
naumi śrīsiddhidātuṃ baṭukalayatiṃ(!) pātu māṃ dvāradakṣaḥ ||    ||
(x.9b:1–10a:3)

End

tato gāka magākva āhuti viya dhva (mantranaṃ) ||    ||
oṃ hrāṃ hrīṃ hruṃ svāhā || mālasā chahira hirake || 108 ||
pūrṇṇā yāya || oṃ hrāṃ
ambe pūvvataṃ padaṃ bhagavati caitanyarūpātmakā
jñānecchā bahulā tathā hariharo brahmāmarīcitrayaṃ |
bhāsvad bhairavapañcakaṃ tanugataṃ śrīyoginī paṃcakaṃ
candrārkkāgnimarīciṣaṭkamamalaṃ māṃ pātu nityaṃ kujā ||
ante svāhā ||    || (te bāhyālāva) pratiṣṭhā yāya devādi samastaṃ ||    || (x.8a:6–8b:5)

Colophon

iti jatalaṃyā deśāpāṭanavidhiḥ ||    || liṣitaṃ navamyāṃ samāptaṃ ||    || (x.8b:5–6)

Microfilm Details

Reel No. A 1101/7

Date of Filming 29-05-86

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 11-12-2003