A 1102-13 Yavodakavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/13
Title: Yavodakavidhi
Dimensions: 26.5 x 13.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1992
Remarks:


Reel No. A 1102-13 Inventory No. 106952

Title Yavodakavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 26.5 x 13.3 cm

Folios 10

Lines per Folio 9-10

Foliation numeralas in lower right margin of verso. 

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1992

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ gaṇeśāya namaḥ || atha yavodakavidhiḥ || athādi || yajamānasyamuka(!)deśa ābhyūdayīka(!)vṛddhiśrāddhakartuṃ || || (pūjābhalathisyeṃ naye) ||

yajamānasya devadevīnimaṃtraṇakamaṇḍalapuṣpabhājanaṃ samarpayāmi || ||

devadevīpūjāchoye || viśvebhyo devebhyaḥ idam āsanaṃ vṛddhipuṣpaṃ vṛddhi ||

evaṃ pādārghya(!) || oṃ namostv anaṃtāya || ||

mātṛpitāmahīprapitāmahīpitṛpitāmahaprapitāmahamātāmaha pramātāmahavṛddhapramātāmahamātāmahīpramātāmahīvṛddhapramātāmahīpātre brāhmaṇāya idam āsanaṃ vṛddhi(!) puṣpaṃ vṛddhi(!) || evaṃ pādarghya(!) || || ṣoḍaśanavadaivatebhyaḥ idam āsanaṃ vṛddhi(!) puṣpaṃ vṛddhi(!) || viprapādokareghṛta(!) || || naṃdikeśvara ācārābhyāṃ idam āsanaṃ vṛddhi(!) puṣpaṃ vṛddhi(!) || evaṃ hastārghya(!) || punaḥ evaṃ vākyena idam āsanahastārghya(!) || | tato yavodakapātre jalaṃ nidhāya || oṃ aṃbhovaruṇadaivatāyai(!) namaḥ || (fol. 1v1-2r6)

End

suvelāyāṃ bālikādiṃ sindūrārohanaṃ(!) || oṃ tvaṃ yaviṣṭadā ||

oṃ siṃdūraṃ śirasā dhāryyaṃ svāmino dīrghajīvināṃ ||

dhanasaṃtānakāmāya varddhate maṃgalāya ca || 3 ||

tadanatare(!) dakṣiṇāya || prāsādapittilīpātraracyurājyapatra(!) velaphalinīśatavṛṃdikā(!) etat rakṣātś || oṃ trātaramiṃdra || || śatavṛṃdikā || sahasrāṇi || || alinīśiva || oṃ namaḥ śaṃbhavāya ca || siṃdūrasārī || oṃ prajāpatena || || sūryyeṇa pratiṣṭhā || oṃ tava vāyu || || phalinī || oṃ trātāramiṃdra || || arghyapātrodakena siṃcya || oṃ devasya tvā || || suvarṇatilakaṃ || oṃ hiraṇyagarghaḥ || || caṃdana(!) || oṃ yad adyaka || || siṃdūraṃ || oṃ tvaṃ yaviṣṭadā || || tāṃdudhiplutān(!) || oṃ dadhikrābṇo || || phalābhiṣeka(!) || oṃ yāḥ phalīnī(!) || 3 || lājāpratiṣṭhādīpasaha(!) || oṃ tejosi || oṃ manojūti(!) || || bālikayā patri(!) tāṃdūlaṃ(!) dade(!) || oṃ prajāpatena || || bālikādiṃ ya... (fol. 10r2-10)

Microfilm Details

Reel No. A 1102/13

Date of Filming 30-05-086

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 03-02-2004

Bibliography