A 1102-19 Rāmārcanacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/19
Title: Rāmārcanacandrikā
Dimensions: 25.2 x 10.9 cm x 93 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1605
Remarks: subject uncertain;


Reel No. A 1102-19 Inventory No. 100516

Title Rāmārcanacandrikā

Author Ānandavana

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari and Newari

Material Paper

State Complete and undamaged

Size 25.2 x 10.9 cm

Folios 93

Lines per Folio 8-10

Foliation numerals in both margins of verso 

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1605

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīrāmāya ||

tartuṃ saṃsṛtivāridhiṃ trigatāṃ naur nāma yasya prabhor

yenedaṃ sakalaṃ vibhāti satataṃ jātaṃ sthitaṃ saṃhṛtaṃ ||

yaś caitanyaghanā(!)pramāṇavidhuro vedāṃtavedyo vibhus

taṃ vande sahajaprakāśam amalaṃ śrīrāmacandraṃ paraṃ || 1 ||

viśvavyāpitanoḥ(!) śubhā raghupate mūrtteva mūrttiṃ stayau

vākyārhapratibodhanaikacaturaḥ śītyādi(!)śīlaḥ śuciḥ ||

ajñānāṃdhanivāraṇaikataraṇir vvijñānaciṃtāmaṇir

nnityānaṃdapadaikabhūr vvijayate śrīmān mukundo muniḥ || 2 ||

vedāntavākyārthaharir vvirājate

yasmin gajānām amadādayo nahi |

budhāḥ sadānandapadaṃ prapedire

vaṃde mukundodyavaraṃ guruṃ paraṃ || 3 ||

(fol. 1v1-6)

End

varṣe varṣe samarthasya vratenaiva prapūrṇṇatā |

na tasyodyāpanaṃ kiṃcid vratād anyad vidhīyate ||

sarvvavratasya pūrṇārtham idaṃ rāmavrataṃ caret ||

(nānyo nāsyā viyatmūrtti rāmenaivāsya pūrṇṇatā) || ○ ||

iti rāmavratodyāpanaṃ || (fol. 93v7-10)

Colophon

iti śrīrāmārcanacandrikāyāṃ rāmanavamīvratavidhi(!) samāptaṃ(!) || ○ || śubham || (fol.93v10)

Microfilm Details

Reel No. A 1102/19

Date of Filming 30-06-086

Exposures 95

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 10-02-2004

Bibliography