A 1102-2(1) Prātaḥkṛtyavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1102/2
Title: Prātaḥkṛtyavidhi
Dimensions: 22 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1688
Remarks:

Reel No. A 1102/2

Inventory No. 99910

Title [Prātaḥkṛtyavidhi]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete?

Size 22 x 10 cm

Binding Hole

Folios 7

Lines per Folio 11–12

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 6/1688

Manuscript Features

In the recto side of first folio, the text bears a śloka of śivagītā:

śivagītāyāṃ ||

avimukte daṇḍakāyāṃ śrī(m)aule puṇḍarīkake ||
dehānte tārakaṃ brahma labhate madanugrahāt || 1 ||

yasya hastau ca pādau ca manaś caiva susaṃyataṃ ||
vidyā tapaś ca kīrttiś ca sa tīrthaphalam aśnute || 2 ||

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||

atha prātaḥkṛtyam |

brāhme muhūrtte muktasvāpo nirākulas talpād utthāya [[tātrivāsaḥ parityajya]] śīraḥsthe śvetakamale śrīguruṃ karpūrābhaṃ nijarūpiṇaṃsuprasannaṃ lasadbhūṣāmaṇḍitaṃ śvetacandanacarcitaṃ varābhayajñānamudrāpustakavyāvṛtakarair yuktaṃ śvetāṃbaraṃ śāṃtaṃ śvetapuṣpavibhūṣitaṃ vāmāṃkagatayā raktavarṇayā raktavastrābharaṇayā raktacandanamālyayā vāme līlākamalayā dakṣiṇenāliṃgaṃtyā svaśaktyāliṃgitaṃ dhyātvā tat pādakamalayugalagalitāmṛtadhārayā ʼbhiṣiktaṃ svadehaṃ viciṃtya gaṃdhapuṣpādyair bāhyair mānasair vopacārair abhyarcya saṃketasiddhair gurukīrttakair nāmabhiḥ praṇamya hṛnmaṃtreṇa hṛdi tallayaṃ vibhāvya tad ājñāṃ ca samādāya śrīmadiṣṭadevatāṃ kuṃḍalinīrūpeṇa sthitāṃ prasuptabhujagākārāṃ sārddhatrivalayākārāṃ mūlādhāranivāsinīṃ taḍitkoṭiprabhādīptāṃ viśataṃtutanīyasīṃ paradevīsvarūpiṇīṃ mūlādhārāt suṣumṇāmārgeṇa brahmaraṃdhrāṃ tam ānīya paramaśivena saṃyojya tatas tasyāḥ sāmarasyaṃ vibhāvya sudhāvṛṣṭiṃ kṛtvā tatas tat tejasāvṛtaṃ svaśarīraṃ vicintya pūrvasthāne niyojayet | (fol. 1v1–10)

Extracts

iti saṃprārthya tato 'japāvidhiḥ | (fol. 2r5)

atha śaucavidhiḥ | (fol. 4r6–7)

atha daṃtadhāvanaṃ | (fol. 4v4)

atha snānavidhiḥ | (fol. 4v6–7)

tilakadhāraṇaṃ, (fol. 5v9)

atha vibhūtidhāraṇavidhiḥ | (fol. 6r1)

atha saṃdhyāvidhiḥ | (fol. 6v2)

atha tarpaṇam | (fol. 7r4)

End

devāvaraṇadevāṃś caikavāraṃ saṃtarpya devaṃ svahṛdi tīrthaṃ sūrye visarjayet, tato mūlena sūryamaṃtreṇa vā mārttaṇḍabhairavaṃ saṃsmṛtya oṃ hrīṃ haṃso mārttaṇḍabhairavāya prakāśaśaktisaṃyutāya eṣa te ʼrghyaḥ svāhā ity arghyatrayaṃ dadyāt, merau tu pūjāgṛhaṃ gatvā sūryārghyadānam uktaṃ, (fol. 7r7–9; the rest of the page is blank)

Microfilm Details

Reel No. A 1102/2

Date of Filming 30-05-86

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 09-01-2004