A 1102-20 Vasantapañcamīpūjāvidhi and Vasantarāga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1102/20
Title: Vasantapañcamīvidhi
Dimensions: 24.5 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1121
Remarks:

Reel No. A 1102-20

Inventory No. 105514-105516

Title Vasantapañcamīpūjāvidhi and Vasantarāga

Author Ānandavana

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 24.5 x 12 cm

Folios 4

Lines per Folio 8

Foliation numerals in the upper left and lower right margin of the verso with marginal title va.paṃ.pū.

Place of Deposit NAK

Accession No. 6/1121

Manuscript Features

The MS contains the following texts:

  1. Vasantapañcamīpūjāvidhi (fol. 1v1–3r5)
  2. Vasantarāga (fol. 3r5–4v7)

Excerpts

Beginning 1

śrīgaṇeśāya namaḥ ||    ||

atha vasaṃtapañcamaīvidhiḥ ||

tatrādau kṛtanityakriyaḥ || upalipte vitānādiśobhite gṛhāṃgaṇe dīpaṃ prajvālya maṇḍape īśānabhāge kalaśam ekaṃ sthāpayitvā ||
oṃ adyetyādi kariṣyamāṇaratikāmapūjā nirvighnaparisamāpyarthaṃ dīpakalaśagaṇeśapūjanapūrvakaratikāmapūjanam ahaṃ kariṣye ||
bhūraṣīti bhūmiśodhanam || dhānnyamasīti dhānyaṃ saṃsthāptya || ājighrakalaśam iti avraṇaṃ kalaśaṃ sthāpayet ||
varuṇasyottabhavanam(!) iti tīrthādijala(!) kṣipet ||

yā oṣadhīr īti sarvauṣadhīḥ || yāḥ phalinīti phalam || hiraṇyagarbheti pañcaratnāni || (fol. 1v1–6)

End 1

evaṃ pūjāṃ nirvartya || tata ācāryamukhena vasaṃtarāgaṃ śṛṇuyāt || taṃ vastradakṣiṇābhiḥ saṃtoṣya || āmrapallavena jalam abhiṣiṃcet || oṃ adyatyādi, ācaraṇasahitaratikāmapūjāsāṃgatāsiddhyarthaṃ dakṣiṇāṃ yad dravyaṃ tat tad daivataṃ nānānāmagotrebhyo nānānāmaśarmabhyo brāhmaṇebhyo yathābhāgaṃ vibhajya dātum aham utsṛjye iti dakṣiṇāṃ dadyāt || (fol. 3r1–5)

Colophon 1

iti vasanṃtapaṃcamīpūjāvidhiḥ ||    || (fol. 3r5)

Beginning 2

atha vasaṃtarāga ||    ||

vasante vāsantī kusumasukumārair avayavair
(mu)maṃtī kāṃtāre bahuvihitakṛṣṇānuśaraṇām ||
amaṃdaṃ kaṃdarpajvarajanitaciṃtākulatayā
baladbādhāṃ rādhāṃ sarasam idam ūce sahavarī || 1 ||

vasaṃtarāgeṇa gīyate ||

lalitalavaṃ galatā pariśīlanakomalamalayasamīre ||
madhukaranikarakaraṃ vitakokilakūjitakuñjakuṭīre ||
viharati harīr(!) iha sarasavasaṃte || nṛtyati yuvatijanena
samasakhivirahijanasya (du)rante || dhruvapadam || 1 || (fol. 3r5–v2)

End 2

sphuradatimuktalatāpariraṃbhaṇamukulitapulakitacūte ||
vṛṃdāvanavipine parisaraparigatayamunājalapūte ||

viharati || 7 ||

śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram ||
sarasavasaṃtasamayavanavarṇanaṃm(!) anugatamadanavikāram || 8 ||

viharati || 8 ||

vedān uddharate jagan nivahate bhūgolam udvibhrate(!)
daityaṃ dārayate baliṃ chalayate kṣatrakṣayaṃ kurvate(!) ||
paulastyaṃ jayate(!) halaṃ kalayate kāruṇyam ātanvate
mlechān mūrchayate yaśākṛtikṛte(!) kṛṣnāya tubhyaṃ namaḥ || (fol. 4v1–6)

Colophon 2

iti vaṃśatarāgaḥ samāptam(!) ||    || śubham || (fol. 4v6–7)

Microfilm Details

Reel No. A 1102/20

Date of Filming 03-06-86

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 11-02-2004