A 1102-21(2) La(kṣ)mīpūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/21
Title: La[kṣ]mīpūjā
Dimensions: 21.7 x 16.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/755
Remarks:


Reel No. A 1102-21

Inventory No.: 97008

Title Lakṣmīpūjā

Subject Karmakāṇḍa

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material Paper

State incomplete and undamaged

Size 21.7 x 16.5 cm

Folios 2

Lines per Folio 10-12

Foliation X

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-755

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

atha paṃñcakavyavidhiḥ(!)|| ||

navakoṇe liṣyeda(!) cakraṃ pūrvādi(!) paripūjayet ||

dadhis(!) tripalaṃ(!) sthāpye(!) umādevyai prapūjayet ||

dadhikrābṇa || 1 ||

āgneyestu(!) sivaṃ sthāpye(!) gomayaṃ pratimaṃ(!) kuru

nama(!) śambhavāyeti maṃtreṇa śivaṃ tatra prapūjayet ||

nama(!)śambhavāya || 2 ||

gomutraṃ palam ekaṃntuṃ(!) yyāmyā(!) diśiś(!) ca thāpayet(!) ||

gāyetri(!) triṣṭupam iti maṃtreṇa vanhideva(!) prapūjayet ||

agnimūddhā || 3 ||

naiṛtye puṣpa(!) saṃsthāpye(!) lakṣmim(!) āvāhayāṃmy(!) aham ||

śrīścateti maṃtreṇa lakṣmi(!) tatra prapūjayet ||

śrīś ca || 4 ||

paya(!) saptapalaṃ geyā(!) praticyāṃm(!) disim(!) āśrītam(!) ||

paya(!) pṛthivyām iti maṃtreṇa somadeva(!) prapūjayet ||

somo dhenu(!) || 5 || (x. 12b:1-10)

End

tatraiva trayo(!)devatā(!) svasvamamtreṇaṃ(!) pūjayet brahmajajñānam || brahmane(!) nmaḥ(!) || īrāvati(!) viṣṇaven(!) namaḥ idaṃ viṣṇu(!) maheśvarāyen(!) namaḥ || mānastoke || tatraiva pañcakavyad(!) dvibhāgaṃ kuryyāt || bhāgam ekaṃ sivaliṅgaṃ datvā seṣabhāga(!) jejamānam(!) || reyaṃ(!) vācyaṃ(!) te chundhāmi(!) tvām agnehimidati(!) maṃtreṇa paṃñcakavyam(!) ācamanaṃ kuryāt īti(!) ||

(fol. 13a:6-11)

Microfilm Details

Reel No. A 1102/21

Date of Filming 03-06-086

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 13-02-2004

Bibliography