A 1102-23 Balipaśunirūpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/23
Title: Balipaśunirūpaṇa
Dimensions: 20.4 x 8.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/345
Remarks:


Reel No. A 1102-23 Inventory No. 91122

Title Balipaśunirūpaṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete and undamaged

Size 20.4 x 8.2 cm

Folios 3

Lines per Folio 7

Foliation numerals in upper left margins and lower right margines of verso ;     Marginal Title : La. Pū.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-345

Used for edition no/yes

Manuscript Features

Excerpts

«Text:»

śrī ❖ || kālikāpurāṇe || ||

sādhakair balidāneṣu grāhyaḥ sarvvasurasya tu ||

paṃchiṇaḥ(!) kacchapā grāhā matsyāḥ pañcavidhā mṛgāḥ || 1 ||

mahiṣo gavayo gāvaḥ cchāgo vabhru ca śūkaraḥ ||

khaḍgaś ca kṛṣṇasāraś ca godhikā śarabho hariḥ || 2 ||

śārddūlaś ca naraś caiva svagātrarudhiraṃ tathā ||

caṇḍikā bhairavādīnāṃ balayaḥ parikīrttitaḥ || 3 ||

ballibhiḥ(!) sādhyate bhaktir bbalibhiḥ sādhyate divaṃ ||

balidānena satataṃ yajec chatrūn nṛpān nṛpa(!) || 4 ||

matsyānāṃ kacchapānāñ ca rudhiraṃ satataṃ śiva ||

māsaikaṃ tṛptim āpnoti grāhaiḥ māsāṃs tu trīn atha || 5 ||

mṛgāṇāṃ śoṇitair devi narāṇāṃ ca viśeṣataḥ ||

aṣṭau māsān avāpnoti tṛptikallyāṇadā ca sā || 6 ||

godhikānāṃ ca rudhirair vārṣikīṃ tṛptim āpnuyāt |

kṛṣṇasārasya rudhirai(!) śūkarasya ca śoṇitaiḥ || 7 ||

prāpnoti satataṃ tṛptiṃ devī dvādaśavārṣikīṃ ||

ajādikānāṃ rudhiraiḥ pañcaviṃśativārṣikīṃ || 8 ||

mahiṣāṇāṃ ca chāgānāṃ rudhiraiḥ śatavārṣikīṃ ||

tṛptim āpnot paramāṃ śārddūlarudhirais tathā || 9 ||

siṃhasya śarabhasyātha svagātrasya śoṇitaiḥ ||

devī tṛptim avāpnoti sahasraṃ parivatsarān || 10 ||

māṃsair api tathā tṛpti(!) rudhirai(!) yasya yādṛśī ||

kṛṣṇasārasya māṃsena tathā ṣaḍgena(!) caṇḍikā || 11 ||

varṣān pañcaśatānyaiva tṛptim āpnoti niścitaṃ ||

rohitasya tu matsyasya māsair vārddhanasya(!) ca || 12 ||

tṛptiṃ prāpnoti varṣāṇāṃ śatāni trīṇi caṇḍikā ||

tṛptim āyāti kāmākhyā bhairavo mama rūpadhṛk || 13 ||

mantrapūtaṃ śoṇitaṃ ca pīyūṣaṃ jāyate sadā ||

amantrapūtaṃ yaddattaṃ dātuḥ sarvvavināśakṛt || 14 ||

bhojye home ca māṃsāni niyuṃjīyād vicakṣaṇaḥ ||

pūjāsu nāma māṃsāni dadyād vai sādhakottamaḥ || 15 ||

ṛte tu lohitaṃ śrīrṣam amṛtaṃ tu na jāyate |

kuṣmāṇḍam ikṣudaṇḍa(!) ca madyaṃ ca māṃsam eva ca || 16 ||

ete ca palayaḥ proktās tṛptau chāgasamā(!) smṛtāḥ ||

paśūnāṃ pañchiṇāṃ(!) vāpi narāṇāṃ ca viśeṣataḥ || 17 ||

striyaṃ na dadyāt baliṃ tu datvā(!) narakam āpnuyāt || ||

Microfilm Details

Reel No. A 1102/23

Date of Filming 03-06-086

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 16-02-2004

Bibliography