A 1102-24 Kalaśārcanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/24
Title: Kalaśārcanavidhi
Dimensions: 24.3 x 13.6 cm x 16 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1120
Remarks:


Reel No. A 1102-24 Inventory No. 95781

Title Kalaśārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material Thyāsaphū

State Incomplete and damaged

Size 24.3 x 13.6 cm

Folios 16

Lines per Folio 13-21

Foliation

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1120

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

(atha vivāhe kalaśārcanavidhi) likhyate || ||

atha jayamāna(!)puṣpabhājana yācake || || athākāryam ucyate || adyādi || yajamānasya yathākāryanimityarthena(!) puṣpabhājanaṃ arppayāmi ||

śuddha(!) śāntaḥ śivapraśāda(!) praramaḥ sarvvajñaśaktīś ca varo(!)

sānandaḥ suraṇāyakaś(!) ca bhagavān saṃpūrṇṇakāmapradaḥ

vāgīśo varadas tu vāgbhavapado(!) vāmādiśaktīś(!)varaḥ

vyādhiśokavināśakuṣṭabhayahā mṛtyuñjaya(!) trāhi māṃ ||

(fol. 1v1-10)

End

brāhmaṇasyaṃ vedārcaṇa(!) ||

oṃ ājighrakalaśaṃ mahyātvā vitvidravaḥ(!) | punarūrjānivarttasvasānaḥ sahasraṃ dhukṣorudhārā payasvatī punarmmāviśatād rayi || oṃ ghṛtaṃ ghṛtapāvānaḥ pibatavamāṃ(!) vasā pāvānaḥ pibatān tarikṣasya habir asi svāhā || diśāḥ pradiśa ādiśo vidiśa uddhiśo digbhyaḥ svāhā || (nyāsaṃ rikāya) || visarjjanaṃ oṃ udvayantamasasya parisvaḥ paśyaṃta uttaraṃ | devaṃ devatrā sūyyamaga(!) jyotir utaraṃ(!) || svasthānavāso bhavatu || (fol. 16r11-20)

Microfilm Details

Reel No. A 1102/24

Date of Filming 03-06-086

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 16-02-2004

Bibliography