A 1102-26 Vivāhavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1102/26
Title: Vivāhavidhi
Dimensions: 26 x 18 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1958
Acc No.: NAK 6/1832
Remarks:

Reel No. A 1102-26

Inventory No. 106568

Title Vivāhavidhi

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 26 x 18 cm

Folios 64

Lines per Folio 9–14

Foliation figures in the left margin on the verso

Date of Copying Samvat 1958

Place of Deposit NAK

Accession No. 6/1832

Manuscript Features

The text consists of three parts each of which has its own foliation:

  • [A] 21 folios
  • [B] 13 folios (also foliated consecutively with A; fol. A21 = B1, A33 = B13)
  • [C] 29 folios

A sketch is drawn on fol. B13v and both sides of a separate folio between B and C.

Excerpts

Beginning

atha graha āvāhanam

āvāhayāmy ahaṃ devaṃ trailokyādipratiprabhuśrīṣṭi(!)nāthajajñanāthaṃ (prananāthakaṃ) jejñanāthaṃ śureśreṣṭhaṃ sakraṃ trailokyadurlabham |

īndrā(!)dividi(!)devāś ca apsarā (kiṃnarās tathā)

muniyaṃ(!) dharmarājendraṃ pārthayāmi(!) sarasvatiḥ(!)

vasiṣṭhena kṛtaṃ jejñaṃ(!) kalpāno(!) īva(!) vardhanam

(caṃdrasūraya..horājā) budhabhaumagirāṃ bhṛguḥ

sakhi(!)rāhuketunāṃ(!) śuprasanno navagraha(!)

rāsinakṣatrajyogāni(!) vivīdhāni ca prattyādhidevatāś

caiva saṃtuṣṭā īva(!) ṣecarāḥ(!)

ṛkjejuḥr(!)sāma atharvaś(!) ca(caturvedāḥ)

… yakam (upatidṛg cami yejñe yime(!) jejñe(!)śubhapradāḥ

(fol. A1r1–6)

Sub-colophon

iti skandapurāṇe vedoktapurāṇokta-śrīva[śi]ṣṭagargāsamvāde navagrahasāṃnti saṃpurṇam śubhm || (fol. A21r8)

śrīkalasādiḥ paṃcavāruṇi .e /// (pṛ)yaṃt(ī)mḥ saṃvat 1958 .ai /// (fol. B13r15–16)

iti vivāhakarmma śampurṇam śubhm (fol. C22r4)

iti samudraduhitā sampurṇam śubhm (fol. C23r6)

iti ādittyaduhitā sampurṇam śubhm (fol. C24r9)

iti śrīvivāhavāsiṣṭikarmma sampurṇam śubhm || (fol. C27v6)

End

astibhir astiḥ(!) māṃsair māṃbhiḥ(!) tvacair ttvacām iti atha vara(!) kannyāyāṃ dakṣiṇahastena hṛdayālaṃbhanaṃ(!) karoti varaḥ maṃtraṃ paṭhati ye te śruśravam idaṃ hṛkṣaṃ divi candramasi śrītaṃ(!) vedāhaṃ mātṛ vidyāt paśemaś(!) sarada(!) satāt(!) (fol. C28v1–3)

Colophon

īti(!) vīvāha(!)cāturthi(!)karmasampūrṇam śubhm ||    ||    ||

atha svarga īndra(!) svasti śrīsamvat 1958 sāla miti phālgunavadi 14 roj 7 sivārāttrṛ(!)mā leṣi sidhyāko grantha hoḥ (fol. C28v3–6)

Microfilm Details

Reel No. A 1102/26

Date of Filming 03-06-86

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 20-02-2004