A 1102-27 Vivāhavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1102/27
Title: Vivāhavidhi
Dimensions: 25 x 16.2 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 2007
Acc No.: NAK 6/1859
Remarks:

Reel No. A 1102/27

Inventory No. 106571

Title Vivāhapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 25 x 16.2 cm

Binding Hole none

Folios 30

Lines per Folio 13–16

Foliation figures in the top margin of the verso with the first 16 folios only

Scribe Devīprasādaśarmā Koirālā

Date of Copying Samvat 2007

Place of Copying Caurigrāma

Place of Deposit NAK

Accession No. 6/1859

Manuscript Features

The front cover is inscribed: ❁ atha vāśiṣṭhivivāhaḥ | ❖ prārambhaḥ

The back cover is inscribed: ❁ iti vivāhavāśiṣṭhipaddhatīśubhm bhuyāt

Excerpts

Beginning

śrīgaṇeśāen(!) namaḥ ||

śuklāmbaradharaṃ viṣṇu(!) sasivarnaṃ(!) caturbhūjam(!)
prasaṃnaṃ vadano(!) dhyāya(!) sarvavighnaprasāntaet(!)
ābrahman atha svastin(!) vācanam
oṃ namo(!) śrīpatrinātha umāpati(!) namon(!) namaḥ(!)
gajavaktraṃ namas tubhyaṃ bhāratitvaṃ(!) namāmy aham
svasti na(!) grahā(!) sahitaḥ(!) svasti nārāyanas(!) tathā
svast śuresvaro(!) dindraṃ(!) dyaubhumi(!)vāyusvastayeḥ(!)
svasti vaisvānaro(!) svasti viśvedevā(!) ca svastayaḥ(!)
svasti rudra(!) pitā svasti svasti karta(!) maheśvahesvaraḥ(!)
(fol. 1v1–6)

End

atha [[va]]rakanyāyābhisiñcet(!) patyapatighni(!) prajāghni(!) paśughni(!) gṛhaghni patighni smitā tanur yagri(!) tataḥ patāṅkaromi(!) sareja(!) urjato(!) umayā saha amukanāma sāvitrī atha sthalipākayāṃ(!) prāśanānte varapayi(!) maṃtraiṇa(!) prāṇaṃ hune(!) prāṇasad dṛtiḥ(!) astī(!)bhītistamāsai(!) māsābhiḥ(!) | tvacai(!) tvacām iti(!) atha vara kanyāyā dakṣiṇahastena hṛdayālambhanaṃ karoti vara(!) maṃtra(!) paṭhati ya te(!) śruvam idaṃ kṣaṃ divi caṃdramasi śrīta(!) vedāhaṃ mātṛ(!) vidyāt paśema(!) sarada(!) satāt
(fol. 28r13–v4)

Colophon

īti(!) vivāhacatuthīkarma sampuṇa(!) subham śrī śrī śrī śrī śrī oṃ
yed(!) akṣaraṃ padaṃ bhraṣṭaṃ mātrāhinaṃ(!) ca yad bhavam(!)
tat sarvam kṣyemyatām(!) deva prasiddha(!) paramesvaraḥ(!)

iti samvat 2007 sāl phālguna 9 gate roja 3 | śubham naipāladīśi(!) purvasya(!) caurigrāmanivāśinaḥ(!) kvairālā(!) thara ity evaḥ(!) deviprasādasarmaṇena(!) | 1 likhitam || idaṃ pustam(!) suddho vāpī asuddho(!) vā mama doṣa(!) na diyate(!)

(fol. 28v4–11)

Microfilm Details

Reel No. A 1102/27

Date of Filming 03-06-86

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 23-02-2004