A 1102-3 Pretakriyāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/3
Title: Pretakriyāvidhi
Dimensions: 24 x 13 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1113
Remarks:


Reel No. A 1102-3 Inventory No. 100112

Title Pretakriyāvidhi

Author Rāma Upādhyāya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 24 x 13 cm

Folios 12

Lines per Folio 9-14

Foliation numeralas in upper left and lower right margins of verso ; Marginal Title : Pre. Kri.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1113

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha daśadānāni madanaratne || jātukarṇaḥ ||

utkrāṃtyādīni dānāni daśa dadyān mṛtasya tu ||

gobhūtilāhiraṇyājyavāsodhānyaguḍāni ca ||

raupyaṃ lavaṇam ityāhur daśadānāny anukramāt ||

erāni daśadānāni narāṇāṃ mṛtyujanmanoḥ ||

kuryād abhyudayārthe ca pretepi hi paratra ceti hemādriḥ ||

tatra godānaṃ dānavidhis tu ||

oṃ tatsatpūrvasaṃkalpasiddhr astu amukagotrasya amukaśarmaṇo mama sarvapāpakṣayārtha(!) imāṃ daśadānāntaragatagodhenūm(!) upaskarāṃ rudradevatāṃ suvarṇādidakṣiṇāyutāṃ amukagotrāyāmukaśarmaṇe brāhmaṇāya saṃpūji⟨ji⟩tāya tubhyam ahaṃ saṃpradade na mameti || maṃtras tu || yajñasādhanabhūtāyā viśvasyānnapradāyini ||

viśvarūpadharo devaḥ prīyatam anayā gavā ||

gavām aṃgeṣv iti prārthayed api || adya kṛtait || iti godānam || ||

atha bhūmidānam ||(fol. 1v1-10)

End

daśamadine kuṃbhīpāka(!)nāmanarakottāraṇāya pūrṇatātṛptākṣadviparyayahetuko daśamaḥ || piṇḍaḥ daśatilatoyāñjalayaḥ || daśatilatoyapātrāṇi || evaṃ pañcapañcāśa(!)tilatoyāñjalayaḥ kramāt || tāvanti tilatoyapātrāṇi saṃyuktāni tilaiḥ sahoti(!)brahmapurāṇavacanāt || daśamehani piṇḍaṃ samāpyāraṇyaṃ gatvā kṛtaśmaśu(!)karṃāṇaḥ(!) spṛṣṭāny utsṛjyaḥ(!) || tilakalkagauraśarṣapaiḥ śira(!) snātvā ahatavāsa(!)śulklavāsaso vā || gohiraṇyādīn ālabhya praviśeran || asmin dine brāhmaṇādīnāṃ pañcagavyaprāsanam iti ○ śubham ||

(fol. 11v13-12r5)

Microfilm Details

Reel No. A 1102/3

Date of Filming 30-05-086

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 19-01-2004

Bibliography