A 1102-7(1) Bhaumapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/7
Title: Bhaumapūjāvidhi
Dimensions: 20.4 x 9.5 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1469
Remarks:


Reel No. A 1102-7 Inventory No.: 91606 = 91607

Title Bhaumapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphū

State Complete and undamaged

Size 20.4 x 9.4 cm

Folios 13

Lines per Folio ?

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1469

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ hriṃ khaḍgāyanane svāhāḥ ||

dolāgiro(!) caṃpakavṛkṣanirgato bhaktyānukaṇṭho garuḍadhvajaṃ harī ,

(patryānusaṃvṛkustanatā) bhujaṃgamahāviṣaṃ tām niviṣatāṃm(!) upayatiḥ(!) ||<ref name="ftn1">quoted in the recto side of the first folio which is not related to the text. </ref>

śrīgaṇeśāya namaḥ || || śrībhaumāya namaḥ || ||

atha pūjāvidhi |

mārge(!) śīrṣetha vaiśākhe tasyārambhaṃ(!) prasasyate ||

aruṇodayavelāyām utthāya sucivigraha(!) ||

bhaumavāre ʼaruṇodayavelāyāṃ sa utthāya apāmārgena(!) daṃtadhāvanaṃ kṛtvā || ācamya || maunī paścāt tilāmalakacūrṇena snānaṃ kūryū(!) nadyādau gatvā athavā gṛhe snātvā || raktavastreṇa vā dhautaṃ(!)vāsasī vā paridhāya strī cāpy evaṃ paridadhyāt || naivedyaṃ tu samastāni raktā(!) saṃpādya saṃmatā(!) ||

raktagomayena liptadeśe pīṭhe niṣevini(!) || ||

tāṃmrapātre tu saṃliṣyā(!) ekaviṃśatikoṣṭakaṃ ||

saṃvāyā(!) pūjayed devaṃ maṃgala(!)ṛṇahāriṇā(!) ||

madhyekoṣṭe(!) samārabhya pratimāmena(!) pūjanaṃ ||

pradakṣinākrameṇaiva pūjanā(!) sarvasiddhida(!) || ||

trir ācamya || prāṇāyāma(!) || āsanasodhanaṃ ||

(fol. 1v1-2r1)

End

prasādāt tava deveśa sadākalyāṇabhājana(!) ||

devadānavagandharvayakṣarākṣasapannagā(!) ||

prāpnuvanti śivaṃ sarve sadā pūrṇamanorathāḥ ||

prasādaṃ kuru me bhauuma saubhāgyamaṃgalaprada ||

bālaḥ kumārako yas tu sa bhaumaḥ prārthito mayā ||

ujjayinyāṃ samutpanno bhaumo nāma caturbhujaḥ ||

bharadvājakule jātaḥ śūlaśaktigadādhara(!) ||

iti saṃprārthaya || puna stotraṃ paṭhet || tato (vāyanadānam) ||

tilaguḍamiśritena ekaviṃśatilaḍḍukān

godhūmena cā(!) phaladakṣināsahitān vedavide dadyāt |

dānamaṃtraḥ

maṃgalāya namas tubhyaṃ sarvamaṃgaladāyaka ||

vāyanena ca saṃtuṣṭa || kuru me tvaṃ manorathān ||

maṅgalaḥ prīyatām iti dadyāt || tata(!) ||

āvāhanaṃ na jānāmi na jānāmi visarjanam ||

pūjāṃ caiva na jānāmi kṣamasva parameśvara || ||

iti visarjayet || || (fol. 15r1-8)

Microfilm Details

Reel No. A 1102/7

Date of Filming 30-05-086

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 23-01-2004

Bibliography


<references/>