A 1102-8 Bhīmarathāvarohaṇapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/8
Title: Bhīmarathāvarohaṇapūjāvidhi
Dimensions: 21.7 x 10.2 cm x 53 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1974
Acc No.: NAK 6/1156
Remarks:


Reel No. A 1102-8 Inventory No. 91700

Title Bhīmarathārohaṇapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material Thyāsaphū

State Complete and undamaged

Size 21.7 x 10.2 cm

Folios 53

Lines per Folio 20-26

Foliation X

Scribe Medinīrājaśarmā

Date of Copying Samvat 1974

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1156

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo brahmaṇe ||

atha sahaśracandradarśanānte || bhīmarathāvarohana(!) pūjāvidhi(!) likkhyate || oṃ arghādi(!) || sūryyāghaṃ(!) || arghapātrapūjā || ātmapūjā || tato(!) || paṃcabalipūjāṃ taṃ oṃ gaṇānāṃtvā || gaṇapatibali(!) || oṃ ambeḥ(!) ambālike ambālikena mānayati ścanaḥ(!) śasatya(!) svakaḥ śrubhadrikāṃ kādhārapīra(!) vāsinī || yoginībali(!) || oṃ imāṃ(!) rudrāya(!) tapase kapardine kṣayadvīrāya supravhārāmahemati(!) || yathā śamasadvipade saṃcatuṣpade(!) || durgābali(!) || oṃ ghṛtaṃ ghṛtapāvana(!) pivatarvasāṃ(!) vasāpāvanapivatāṃtarikṣasya havir asi svāhā disaḥ(!) pradiśa ādiśo digbhyaḥ svāhā || digbali(!) || (fol. 1v1-17)

End

baliharṇa(!)pūrṇāhuti āsaṃsā(!) || yajñapūrṇā || tadanaṃ tara || yajamānāya || kalabhiṣeka(!) || kalaśādidānaṃ || śrīvaccha(!) hotā || padmaṛtvija(!) || yajamāna chatra(!) || paṣṭa(!) strīkalaśa || daivajñacāmara(!) || ācāradhvajā || citrakāriśaṃkha(!) || nāpikamaccha || iti paripātī(!) || yajamādi(!) sarveṣāṃ || abhiśikacandanasindūrasagonāśirvāda(!) || nyāsaṃ visṛjya || sūryyasākṣī || darpaṇam(!) etanaṃ(!) ||

pūrṇacandranibhaṃ yasya darpaṇa(!) śubhamaṃgala(!) |

ātmavimbadhrūvaṃ(!) puṇyaṃ saṃpade ca jayāya ca ||

balividarjanaṃ || sarvamaṅgalamāṃgalya || kāyena vācā || deśabali(!) bahi(!) kṣipet ||

(fol. 47r14-48r3)

Colophon

iti bhīmarathā(!) vidhi(!) ||…

iti śāntikasūktam ||…

iti puṣṭikam ||…

navakumāragraham ekavikrame || pauṣakṛṣṇabhavanānami(!) tithyau(!) || daityagurudina ṛkṣaviśaṣā || śūlayogadhanurāśi candramā || bhīmarathārohana(!) paddhati(!) || bhaktapattanabhairavasannidhau || lekhitaṃ(!) medinīrājaśarmaṇā || || yā(!) dṛṣṭa(!) graṃthā(!) pada(!) akṣaraṃ ca ||

tāvat svahastaṃ likhitaṃ ca evaṃ ||

visargamātrārahitaṃ ca repha(!) ||

kṣamasva mahyaṃ(!) sakalabudhai(!) janaiḥ(!) || || śubham || || || || || || || ||

(fol.49v18-50r5 )

yādṛṣṭaṃ pustakaṃ ... ||

lekhako nāsti doṣana(!) ||

iti samvat 1974 sāla māgha badi 8 roja śubhm || || || || || (fol.53v19-54r2 )

Microfilm Details

Reel No. A 1102/8

Date of Filming 29-05-086

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 26-01-2004

Bibliography