A 1103-11 Śivarātrivratapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/11
Title: Śivarātrivratapūjāvidhi
Dimensions: 23.9 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1139
Remarks:


Reel No. A 1103-11

Inventory No.: 102820

Title Śivarātrivratapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 23.9 x 11 cm

Folios 6

Lines per Folio 6-7

Foliation numerals in upper left and lower right margins of verso 

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1139

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ | athaśivarātrivratapūjāvidhir likṣyate(!) ||

upavāsadine kṛ(!)dantadhāvano dṛtatripuṇḍarudrākṣo laghumuka(!) jitendriyaḥ suptaḥ vratadine prāta(!)dhnānaṃ(!)rudrākṣatripuṇḍadhāraṇādinityakarma samāpyaḥ(!) prāṅmukhaḥ pavitrapāṇir ācamya yavakuśatilamy(!)ādāya prāta(!) vartamānāṃ tithikaraṇenollikhya ||(!)

oṃ adyetyādi amukohaṃ sakalapāpakṣayapurvakaṃ(!) caturvargasiddhyrthaṃ adyārabhya śarīrāvasānaparyaṃntaṃ(!)śivaprītaye śivacaturddaśi(!)vratam aha(!) kariṣye (fol. 1v1-2r2)

End

śivatṛptiṃ jñātvā guhyātiguhyaṃ gopteti samarpya naivedyapātram utthāya

oṃ caṇḍeśvarāya(!)namaḥ prasādaṃ samarpya tāmbūlaṃ

pūgīphalasamāyuktaṃ nāgavallīdalair yutaṃ

karpūrādisamāyuktaṃ tāmbūlaṃ pratigṛhyatāṃ

tato ṣṭottarasataṃ(!)nāmnā saṃpūjya āvaraṇapūjāṃ kuryāt

oṃ mahākālāya namaḥ oṃ māhābhogine(!) namaḥ oṃ mahāyogineº oṃ māhāvīrāya(!)º oṃ mahāśayāyaº oṃ mahātatvāya(!)º tato(!) pūrvādipradakṣiṇena

oṃ sarvāyakṣitimūrtaya(!) namaḥ oṃ bhavā/// (fol. 6v1-7)

Microfilm Details

Reel No. A 1103/11

Date of Filming 04-06-086

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 26-03-2004

Bibliography