A 1103-21 Candrasahasravratodyāpanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/21
Title: Candrasahasravratodyāpanavidhi
Dimensions: 26 x 19.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1179
Remarks:


Reel No. A 1103-21

Inventory No.: 92391

Reel No.: A 1103/21

Title Candrasahasravratodyāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 26 x 19.7 cm

Folios 21

Lines per Folio 23-25

Foliation numerals in top margin

Scribe Jagannāthaśarmopādhyāya tripāṭhi

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1179

Used for edition no/yes

Manuscript Features

The whole text is filmed twice.

Excerpts

Beginning

candrasahasradarśanodyāpanapaddhatiḥ

śuklapakṣasya caturdaśyāṃ kṛtakeśaśmaśrunakhakṛntano gaṇeśamātṛkādipūjanapūrvakaṃ pūrvāṅgakarma kṛtvā vṛddhiśrāddhaṃ ca vidhāya haviṣyāśī tyaktakhaṭvādiśayano brahmacārī satyavāṅ maunī vā hariṃ smaran dinaṃ yāpayet | paurṇamāsyāṃ dine prātar utthāya kṛtanityakriyo[[1]]- gṛhāṅgaṇe tīrthe vā viśālāyāṃ bhūmau yajñakuṇḍādikaṃ vidhāya pūrvābhimukha ācāntaḥ kṛtadhautavastraparidhāno mantritaṃ yajñopavītaṃ ca paridhāya bhūtaśuddhyādikaṃ vidhāya karmapātraṃ kṛtvā saṅkalpaṃ kuryāt |

(Peg. 1:1-9)

End

upavāsavidhānena dinaśeṣaṃ nayet sudhīḥ |

anantare ca divase kuryād bhagavadarcanam ||

bāndhavaiḥ saha bhuñjīta niyamaṃ ca visarjayet || 81 ||

evaṃ ca kurute candrasahasraṃ vratam uttamam |

brahmaghnopi suśapo ʼpi steyī ca gurutalpagaḥ |

vratenānena śuddhātmā candralokaṃ brajen naraḥ || 82 ||

yādṛśaś ca bhaved vipra ḷ prityo nārāyaṇasya ca |

evaṃ karoti niyataṃ kṛtakṛtyo bhaven naraḥ || 83 ||

(Peg.17:12-19 )

Colophon

iti śrīskānde mahāpurāṇe ekāśīti sāhasryāṃ saṃhitāyāṃ

dvitīye vaiṣṇavakhaṇḍe ayodhyāmahātmye

candrasahasravratodyāpanavidhivarṇanaṃ

nāma tṛtīyo ʼdhyāyaḥ || 3 || (fol. 17:20-22)

Microfilm Details

Reel No. A 1103/21

Date of Filming 05-06-086

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 12-04-2004

Bibliography