A 1103-31 Haritālikāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/31
Title: Haritālikāvratakathā
Dimensions: 25.1 x 10.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1758
Acc No.: NAK 6/656
Remarks:


Reel No. A 1103-31

Inventory No.: 95109

Title Haritālikāvratakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 25.1 x 10.7 cm

Folios 16

Lines per Folio 7

Foliation numerals in upper left and lower right margins of verso ; Marginal Title : Tī.Ka. 

Scribe Vāṇīvilāsa

Date of Copying [ŚS] 1758 vaiśākha vadi 12 roja 4

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-656

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ || ||

nārāyaṇaṃ namaskṛtya naraṃ caivaṃ(!) narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

maṃdāramālākulitālakāyai

kāpālamā///ṃ(!) kitaśekharāya ||

divyāṃvarāyai ca digaṃvarāya

namaḥ śivāyai ca namaḥ śivāya || 2 ||

sūta uvāca ||

kailāśaśiṣare ramya gaurī pṛchati(!) śaṃkaraṃ ||

guhyāt(!) guhyataraṃ guhyaṃ kathayasva maheśvara || 3 ||

(fol. 1v1-5)

End

sahiraṇyaṃ savastraṃ ca tebhyo dadyāt tu bhaktitaḥ ||

umāmaheśvaro devaḥ prīyatāṃ me namo namaḥ || 172 ||

tato muktā(!) svayaṃ mitrair baṃdhubhiḥ saha bhojanaiḥ ||

sarvān kāmān avāpnoti saubhāgyaṃ labhale dhruvaṃ || 173 ||

mṛtavatsā ca yā nārī putraṃ prāpya cirāyuṣaṃ ||

na punar garbham āyāti gauryā saha vilīyate || 174 || ||

(fol. 16v2-5) 

Colophon

iti śrīskaṃdapurāṇe umāmaheśvarasaṃvāde haritālikāvratakaº || samāptam śubham || sāla miti vaiśā(!) badi 12 roja 4 śumbha(!) || śrīśāke 1758 likhitaṃ vāṇivilāsa hastena || (fol. 16v5-7)

Microfilm Details

Reel No. A 1103/31

Date of Filming 05-06-086

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 22-04-2004

Bibliography