A 1103-4(5) Bhāgavatapadya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/4
Title: Bhāgavatapadya
Dimensions: 25.5 x 11.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 6/1717
Remarks: subject uncertain;


Reel No. A 1103-4 Inventory No. 107559

Title *Bhāgavatapadyabhāvaprakāśa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 25.5 x 11.3 cm

Folios 2

Lines per Folio 9-10

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1717

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkṛṣṇaṃ paramaṃ tatvaṃ natvā tasya prasādadaḥ

śrībhāgavatapadyānāṃ kaścid bhāvā(!) prakāśyate || 1 ||

anudinam idam āyuḥ sarvadā ʼsatprasaṃgaiḥ

bahuvidhaparitāpaiḥ kṣīyate vyartham eva

haricaraṇasudhābhiḥ sicyamānaṃ tad etat

kṣaṇam api saphalaṃ syād ityaṃ me śramo tra ||

kṛtsnaṃ granthatātparyaviṣyībhūtam arthaṃ darśayan bhagavān vādarāyaṇas tam adhyeyatvenopakṣipan maṃgalam ācarati janmādyasya yata iti taṃ paraṃ satyaṃ vayaṃ dhīmahīti saṃbandhaḥ satyam abādhyaṃ tatra kicid(!) vyavahāramātrābādhyaṃ tadvyāvartanāyāha param iti paramārthasatyam atyantābādhyam ityarthaḥ, (fol. 1v1-5)

End

tathā ca śrutiḥ asya mahato bhūtasya niśvasitam etad yad ṛgveso yajurveda ityādyā

vedasyāpi brahmopādanatāṃ darśayati , na ca brahmakāryatve sati tasya pauruṣeyatvaṃ puruṣamātrajanyatve pi pauruṣeyatve varṇānāṃ nityatvepy ānupūrvīviśeṣasya puruṣajanyatvāt mīmāṃsakamaṃnyasyāpi vedāprāṃāṇyaprasaṃgaḥ varṇanityatāmātreṇaivāpau///

(fol. 3v8-10)

Microfilm Details

Reel No. A 1103/4

Date of Filming 04-06-086

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 23-03-2004

Bibliography