A 1103-7(2) Śrautādhānaprayoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/7
Title: Śrautādhānaprayoga
Dimensions: 21 x 9.6 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/607
Remarks:


Reel No. A 1103-7 Inventory No.: 107121-2

Title Śrautādhānaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete and undamaged

Size 21 x 9.6 cm

Folios 30

Lines per Folio 5-7

Foliation numerals in both marins of verso

Date of Copying Samvat 1750

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-608

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

|| tiy ādhānaprayogaḥ prārambhaḥ ||<ref name="ftn1">This is in the front page of the text.</ref>

|| śrīgaṇeśāya namaḥ ||

vighneśvaraṃ namaskṛtya pitarau gurum acyutaṃ ||

giraṃ sitā(!)patiṃ viprān va[[hnyā]]dhānavidhikramaṃ || 1 ||

tatra prāptādhikāro dhītavedo brāhmaṇo ʼgnī(!)ādadhīta ||

yasya vidyamānāḥ pitṛjyeṣṭhabhrātrādayaḥ āhitāgnayas tebhyo gṛhītadāyaḥ kṛtadāraḥ kṛtāvasathya iti prāptādhikāra ucyate || tasya tādṛśasyādhikāriṇaḥ kecid vighnādinā asaṃbhave śrautādhānam akurvvītaḥ saṃvatsare vyatīte ātmaśuddhyarthaṃ kṛcchratrayapratyāmnāyabhūtaṃ prāyaścittaṃ veditavyaṃ || (fol. 1v1-2r1)

End

evam āhavanīye śāṃte gārhapattye ajyasaṃskāraṃ(!) kṛtvā caturgṛhītvā samitpūrvakaṃ dakṣiṇāgnau bhu[[vaḥ]] svāheti pūrvavat || paścād āhavanīye bhūsaṃskārapūrvakaṃ gārhapatyād āhavanīyam uddharati || trirātramadhye dakṣiṇāgnau śāṃte bhūsaṃskārapūrvakaṃ uddharaṇaṃ pūvavat ||

ājyasaṃskāraṃ

samitpūrvaṃ bhuvaḥ svāheti dakṣiṇāgnau pūrvavat juhoti || atha yugapat || agnitrayaṃ śānte tarhi anādiṣṭaṃ tadā bhūsaṃskārān kṛtvā nirmathaya gārattyaṃ(!) schāpayati(!) || tata †āvahanīyadakṣiṇāgniravare† bhūśūddhi(!)pūrvakakrameṇoddharaṇaṃ || pūrvavad ājyaṃ saṃkṛtya(!) caturgṛhītvā

samitpūrvaṃ dakṣiṇāgnau bhuvaḥ svāheti juhoti paṃcavāruṇakaṃ ca || evam agnitrayaṃ śāṃtepi ekam eva || anādiṣṭahotavyā iti trirātramadhye agnitrayaśāṃte

prāyaścittāni || (fol.29v4-307)

«Sub-colophon:»

(aśiṣṭhaśunakavaghnaśvasaṃkṛtirājanyakaṇvātrikaśyapaprajāpaśukāmānāṃ narāśa gūṃ so dvitīyas tanūnapād anyeṣāṃ || | |iti śrautādhānaprayogaḥ samāptaḥ || likhitaṃ 1750 vaikramebde (fol. 30r1-3) )

Colophon

iti agnihotraprathama ādhāna samāptaḥ || śrī rāma(30v7)

Microfilm Details

Reel No. A 1103/7

Date of Filming 04-06-086

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks The 21-27 folios are twice filmed.

Catalogued by Aish

Date 24-03-2004

Bibliography


<references/>