A 1103-9 Śrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1103/9
Title: Śrāddhavidhi
Dimensions: 15.3 x 8.7 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2040
Remarks:


Reel No. A 1103-9 Inventory No. 103029

Title Śrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit and Newari

Text Features The text bears the śrāddhavidhi which is famous in nevāra culture.

Manuscript Details

Script Devanagari

Material Thyāsaphū

State Incomplete and undamaged

Size 15.3.6 x 8.7 cm

Folios 40

Lines per Folio 5

Foliation x

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-2040

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurave namaḥ || athaśrāddhavidhir llikhyate || ||

ādau pādaprakṣālanaṃ || tatpaścāt śrāddhāsane copaviśya ||

ācamanaṃ || brāhmaṇayātanaṃ ācamana biye || viśvedavapātrastha brāhmaṇanaṃ yajamānayāta caṃdanaṃ tike ||

oṃ yadadyakacavṛttahaṃ nuṭagā ʼ(!) abhisūryyaḥ sarvvantadiṃtratevase || taraṇirviśvadarśato jyotiṣkṛdasi sūryaviśvamābhāsirocanam |(svāṃ caha phochuke) ||

oṃ śrīścate lakṣmīś ca patnyāvahorātre pārśve nakṣatrāṇi rūpam aśvinau vyāptam(!) || iṣṇaṃ nikhānā(!)mumma ʼiṣāna(!)sarvalokaṃma ʼiṣāna(!) ||

kuśa aṃgu biye || śrīsūryyāghaṃ dadyāt

adyetyādi deśakālau saṃkīrtya || amukagotrasya yajamānasya pitar(!)uddeśasāmbaccharika(!)śrāddhe(!)kartuṃ bhagavate śrīsūryyāyārghyaṃ namaḥ || (x.2a:1-3a:3)

End

athidibhya(!) sanakādimūrttaye brāhmaṇebhya idam annasaṃkalpasiddhir astu || (maṇḍalasa cītha svāna jāki laṃkhakayā hāyake ||)

adyatyādi(!) amukagotrasya yajamānasya pitar(!)udeśasāmbatsarikaśrāddhe viśvedevādipūrvaka(!) annasaṃkalpasiddhir astu

(x. 40b:1- 41a:1)

Microfilm Details

Reel No. A 1103/9

Date of Filming 04-06-086

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 25-03-2004

Bibliography