A 1105-3 Vratārka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1105/3
Title: Vratārka
Dimensions: 28.2 x 10.5 cm x 57 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 6/1713
Remarks:


Reel No. A 1105/3

Inventory No. 106667

Title Vratārka

Remarks

Author Śaṅkara Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete, damaged

Size 28.2 x 10.5 cm

Binding Hole(s)

Folios 57

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vratā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1713

Manuscript Features

The available folios are: 255, 256, 269, 270, 272, 292, 293, 296–299, 316–322, 326, 328–366 and 374.

There is one folio of sarasvatīstotra in the beginning. In the folio there is writen:

śrīgaṇeśāya namaḥ ||

atha sarasvatīstotram ||

sarasvatī namas tubhyam varade kāmarūpiṇi ||

vidyāraṃbhaṃ kariṣyāmi siddhir bhavatu me sadā ||

prathamaṃ bhāratī nāmnī dvitīyaṃ ca sarasvatī ||

tri(!)tīyaṃ śāradā devī caturthaṃ haṃsagāminī ||

paṃcamaṃ viśvavikhyātā sa(!)ṣṭhaṃ vāgīśvarī tathā ||

kaumārī saptamaṃ proktā aṣṭamaṃ brahmacāriṇī ||

navamaṃ viduṣī mātā daśamaṃ brahmavādinī ||

ekādaśaṃ tu vāgīśī dvādaśaṃ varadāyinī ||

etāni dvādaśa nāmāni prātar utthāya yaḥ paṭhet ||

bhavet siddhikarī tasya prasannā sā sarasvatī ||

yā devī stūyate nityaṃ vibudhair vedapāragaiḥ

sā me bhavatu jihvāgre brahmarūpā sarasvatī ||

iti śrī brahmaṇā viracitaṃ sarasvatīstotram || śubham rāmacaṃdrāya (exp. 3t1–7)

Excerpts

Beginning

hiraṇyākṣo mahāsuraḥ

tena sārddhaṃ mayā bhuktaṃ cirakālaṃ yathepsitaṃ

anyasmin divase vyādha krīḍaṃtyā me sureṇa ca

pratyahaṃ prekṣate nityaṃ śaṃkarasyāyatas tadā

yāvad gaśamy(!) ahaṃ tatra tāvan māṃ śaṃkaro bravīt

kva gatā tvaṃ varārohe kena vā saṃgatā su(!)bhe

kiṃ vā saubhāgyavargeṇa na yātā mama maṃdiraṃ

satyaṃ kathaya śīghraṃ tvaṃ no vā śāpaṃ dadāmi te

śāpabhītyā mayā tatra ity uktaṃ śaṃkarāgrataḥ

śṛṇu deva pravakṣyāmi śāpānugrahakāraka

mamāsti bharttā viśveṣa dānaveṃdro mahābalaḥ

tena sārddhaṃ mayā deva krīḍitaṃ nijamaṃdire

tenāhaṃ nāgatā śīghraṃ sṛṣṭisthityaṃtakārakaḥ

rudras tadvacanaṃ śrutvā sakopaṃ vākyam abravīt

mṛgaḥ kāmāturo nityaṃ hiraṇyākṣo bhaviṣyati

tvaṃ mṛgī tasya bhāryā vai bhaviṣyati(!) na saṃśayaḥ

tyaktvā svargaṃ tathā devān dānavaṃ bhoktum i[c]chasi

dvādaśābdani bho bhadre bhavitā śāpa eva te (fol. 275r1–7)


End

gṛhītvā bhramaṇaṃ kāryyaṃ prādakṣiṇyena pippale

tāvat pradakṣiṇaṃ kāryaṃ yāvad aṣṭottaraṃ śataṃ

tadvastujā/8 pradīyate

tato tigām ivāhāraṃ kuryān nīrājanai saha

eṣa te kathito bhūya vratarājavidhir mayā

draupadīṃ ca subhadrāṃ (fol. 374v7–8)


Colophon

Microfilm Details

Reel No. A 1105/3

Date of Filming 09-06-1986

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-08-2011

Bibliography