A 1108-10 Sārasvataprakriyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1108/10
Title: Sārasvataprakriyā
Dimensions: 24.6 x 8.1 cm x 180 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/1091
Remarks:


Reel No. A 1108/10

Inventory No. 101861

Title Sārasvataprakriyā

Remarks

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 24.6 x 8.1 cm

Binding Hole(s)

Folios 180

Lines per Folio 6–7

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1091

Manuscript Features

Excerpts

Beginning

|| ❖ || oṃ namaḥ śrīgaṇeśāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sārasvatīm ṛjuṃ kurvve prakriyān nātivistarāṃ ||

indrādayo pi yasyāntaṃ na yayuḥ śabdavāridheḥ |

prakriyān tasya kṛtsnasya kṣamo vaktuṃ naraḥ kathaṃ || ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || (fol. 1v1–3)


End

rakārādīni nāmāni śṛṇvato mama pārvvati |

rāmanāmābhiśaṃkayā || lokāc cheṣasya siddhiḥ ||

yathā mātarapitarāv ityādeḥ ||

svarūpāntānubhūtyādiḥ śabdo bhūd yatra sārthakaḥ ||

saṃmaskarī śubhāṃ cakre || prakriyāṃ caturocitām ||

ābaddhād vo hayagrīvaḥ || kamalākara īśvaraḥ ||

surāsuranarākāramadhupāpītapaṃkajaḥ || (fol. 180r1–4)


Colophon

iti śrīparamahaṃsaparivrājakānubhūtisvarūpācāryyaviracitā sārasvatīprakriyā samāptā || ❖ || ❖ || ❖ || (fol. 180r4–6)

Microfilm Details

Reel No. A 1108/10

Date of Filming 13-06-1986

Exposures 193

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-09-2011

Bibliography